पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

............... कुवलयानन्दः । [ व्याघातालंकारः४५ . . यथावा--- ....... .... हृदयात्रापयातोऽसि दिक्षु सर्वासु दृश्यसे। ... . वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ १०० ॥ . . किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः। त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥१०१॥ यथावा- स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ अत्राचे राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्वन्तरकृतिः । द्वि- तीये राजसृट्यारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०१ ॥ ...... ...... essianSASSAURIASIsmanisildentimidian farmirmantivirearionepurwisini-air-irinvantariminiindinamrat.memininepana...... RomaAOMINDIANRAILESomethiseksiResuniciannalasmita..... व्याघातालंकारः ४५ स्योयाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥१०२॥ यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्या- घातः। यद्वा । यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्वि- रुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः। तत्राद्य उदाहृतः। द्वितीयो यथा- दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १०२ ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी। दया चेद्वाल इति मय्यपरित्याज्य एव ते ॥ १०३॥ यदीति ॥ १०० ॥ तृतीयं प्रकारमाह-किंचिदिति ॥ किंचित्पदार्थारम्भे- णाशक्यस्य वस्वन्तरस्य कृतिः करणं च सः विशेषः। खामिति प्रभु प्रति याच- कोक्तिः ॥ स्फुरदिति ॥ उत्कटः प्रतापरूपो ज्वलनोऽग्निर्यस्येत्यर्थः । उक्तवि- शेषणं खां सृजता विधिना भुवि नवो मनोभवादिः ससृजे सूष्ट इति सत्यमित्य- न्व्यः । अत्र चोक्तमेदत्रयान्यतमत्वं सामान्यलक्षणं बोध्यम् ॥ १.१॥ इति विशेषालंकारः ॥ ४४ ॥ स्यादिति ॥ तथाकारि तत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्य- साधनं चेत्क्रियेत तदा व्याघातोऽलंकारः स्यादित्यर्थः ॥ यैरिति ॥ यैः कटाक्ष- विनमादिभिर्जगत्प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः। विरूपाक्षस्य हरस्य जयिनीर्विजयकारिणी । स्तुवे स्तौमि ॥ १०२॥ मेदान्तरमाह-सौक- दृश्यते'.२ 'स्यादुद्धातो'. ३ कार्याविरो'.: . .. arcalanoc . -in M