पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

MARATHERNATHREERARAM ११४ -..-i....mhimitrinam कुवलयानन्दः । [अन्योन्यालंकारः ४३ · अल्पालंकारः ४२ अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता। मणिमालोमिका तेऽद्य करे जपवटीयते ॥ ९७॥ अन मणिमालामयोर्मिका तावदङ्गुलिमानपरिमितत्वात्सूक्ष्मा सापि विर- हिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावल्लम्बत इत्युक्त्या ततोऽपि करस्य बिरहकार्यादतिसूक्ष्मता दर्शिता । यथावा--- · यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते। .. मृणालसूत्रमपि ते न संमाति स्तनान्तरे ॥ ९७ ॥ ERIENCESGARENDINE S HER t icismadiatimarwinnindiadii.binisaniliumaritrinatantriminarrantennitiamirmware.....munishmee-. अन्योन्यालंकारः ४३ अन्योन्यं नाम यन्त्र स्थादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया॥९८॥ यथावा- . यथो क्षः पिबत्यम्बु पथिको विरलाङ्गुलिः। . . तथा अपापालिकापि धारा चितनुते तनुम् ॥. .... अत्र अपापालिकायाः पथिकेन स्वासत्या पानीयदानव्याजेन बहुकालं. स्वमुखावलोकनमभिलषन्त्या बिरलाङ्गुलिकरणतश्चिरं पानीयदानानुवृच्चिसं- पादनेनोपकारः कृतः । तथा प्रपापालिकयापि पानीयपानव्याजेन चिरं स्वमु. __ अल्पमिति ॥ यदिति सामान्ये नपुंसकम् । खापेक्षया सूक्ष्मादाधेयादाधा- रस्य सूक्ष्मता यत्तदल्पं नामालंकारः॥मणीति ॥ मणिपतिरूपा ऊर्मिका अङ्गुलीयकं ते करे अद्य विरहावस्थायां जपमालायत इत्यर्थः। वटीशब्दस्य गुटिकापर्यायखात् । अतिसूक्ष्मता आधेयभूतमालापेक्षयापि सूक्ष्मता यदिति।। हे चञ्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्म दृश्यते तत् मृणालसूत्रमपि तव थैस्तान योरन्सरे मध्य मा मातीत्यन्वयः ॥ १७ ॥ ५साल्पालंकारः ४२ ॥ __ अन्योन्यमिति ॥ यत्र परस्परमुपकारः स्यात्तत्रान्योन्यं नामालंकरः । त्रियामा रात्रिः॥ यथेति ॥ ऊोक्ष ऊर्ध्वनयनः । प्रपापालिका अपादानाधिकृता काचिद्वनिता। धारां जलधाराम् । ततुं सूक्ष्माम् ॥ अत्रेति ॥ प्रपापालिकायाः पथिकेनोपकारः कृत इत्यन्वयः । खासत्येत्यादि प्रपापालिकाया बिशेषणम् । संपादनेन करणभूतेन । एवं प्रपापालिकयापि पथिकस्योपकारः कृत इत्यन्वयः। यत्तु खमुखावलोकनमभिलषन्या इत्यत्र खशब्दस्य प्रपापालिकाबोधकत्वमेव न्याय्य में पान्थबोधकत्वं यद्विशेषणघटकत्वेन खनिजादिशब्दा उपात्तास्तद्बोधका . इति व्युत्पत्तिरिति कैश्चिद्रुक्तम् । तदयुक्तम् । मुख्य विशेष्यविशेषणघटकस्यैव ख- निजादिशब्दस्य मुख्यविशेष्यमात्रगामिलव्युत्पत्तेः । यथा देवदत्तस्य पुत्रः स्व- मातृभक्त इलादौ वंशब्दस्य ताशपुत्रगामित्वम् , नतु गुणभूतदेवदत्तगामिलम् , H ATMANEETIREMIAnnaamannaamanandPRILAKir HaiMA