पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः। [विचित्रालंकारः४० यत्रेष्टार्थावाप्तिसत्त्वेऽपि श्लेषक्शादसतोऽलिष्टार्थस्य प्रतीतिस्तत्रापि समालं- कारस्य न क्षतिः । यथा-- शस्त्रं नखलु कर्तव्यमिति पित्रा तियोजितः । तदेव शस्त्रं कृतवाम्पितुराज्ञा न लविता॥ अत्र पितुराज्ञा लवितेत्यनेन विरोधालंकाराभिव्यत्त्यर्थ नखल्वित्यत्र पदद्वयविभागात्मकरूपान्तरस्यापि विवक्षायाः सत्त्वेऽपि नर्ख लुनातीति नखल्वित्येकपदत्वेन वस्तुसदर्थान्तरपररूपान्तरमादाय समालंकारोऽप्यस्त्येवा श्लेषलब्धाऽसदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाहरणम् । यथा- सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम् ॥१३॥ eHimcwsMEDICINNERenesiamenomtasoomenticaHANIANIMAatmanian Margadcastinuinemamuksww----- Marawasansweraneestory विचित्रालंकारः४० विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया। नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ॥ ९४ ॥ यथावा--- मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते। मित्रालादं कर्तुं मित्राय दुह्यति प्रतापोऽपि ॥ ९४ ॥ SHTrriorreiwmomenimavantnammediasautriowwwinneylandiminivrumorovaranimumariinadindianim वादिति । इष्टार्थावाप्तिसत्त्वेऽपि वास्तविकेष्टार्थप्राप्तिसत्त्वेऽपि ॥ न क्षतिरिति॥ अनिष्टाप्रतीतेराभासरूपत्वेनापर्यवसानादिति भावः ॥ शस्त्रमिति ॥ तदेव नखल्वेव । एकपदत्वेनेत्युपलक्षणे तृतीया । एकपदत्वोपलक्षितं यद्वस्तुसदर्थान्त- रंपरं रूपान्तरमित्यर्थः । अर्थान्तरं च वास्तविक पदव्युत्पत्तिकथनेन दर्शितमेव । श्लेषलब्धेति ॥ श्लेषेण लब्धा असती वस्तुतोऽविद्यमाना या इष्टावाप्तिप्रवीति- र्व्यवच्छेदः। युक्तो वारणलाभोऽयमित्यत्र किंचिदनिष्टस्योचैरित्यत्र चोत्कटानिष्टस्य प्रतीतिसत्त्वाददाहरणान्तरमाह-यथेति ॥ नायिका प्रति नायकस्योक्तिः । हे तन्वि, तपः शोभनगत्यैव भवतीति सत्यम् । यद्यस्मादब्जं कमलबम्वुषु जलेषु रवि प्रतीक्षते तादृशं सत्तत्वा तपः कृत्वा सत्पदरूपे जन्मनि समस्तेभ्यः कमलेभ्यः कमनीय सुन्दरं सत् सुगति शोभनां गतिमनुभवतीत्यन्वयः। अत्र कमलस्योत्तमलोकरूपगतिप्राप्तये तपस्यतस्तदलाभेऽपि शोभनगमनस्य गतिशब्द- श्लेषवलादिष्टत्वेन प्रतीतेरियावाप्तिप्रतीतिमात्र नलनिष्टप्रतिभासोऽपीति ।। ९३ ॥ इति समालंकारप्रकरणम् ॥ ३९॥ विचित्रमिति ॥ फलेच्छया विपरीतः प्रयत्नश्चेद्विचित्रं नामालंकारः । इष्ट- विपरीताचरणमिति यावत् ॥ नमन्तीति ॥ नम्रीभवन्तीत्यर्थः । समुन्नतिमुच्छ- ताम् ॥मलिनयितमिति॥ मलिनीकर्तमित्यर्थः। विमलयति विमलीकरोति । . १ विपरीतफलेच्छ्या '. sarkarincinaitiaRI