पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ द्विषां संपदाच्छिद्य यः शत्रून्समपूरयत् ॥ २४ ॥ अस्थानस्थसमासनविद्वजनमनोरमम् । मिथः पृथग्वाक्यपदैः संकीर्ण यत्तदेव तत् ॥ २५ ॥ वक्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते । ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूरिभूषणम् ॥ २६ ॥ आकर्णय पयःपूर्णसुवर्णकलशायते । भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ॥ २७ ॥ अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः। अमत्तार्थान्तरं मुख्येऽमुख्ये वाथै विरोधकृत् ॥ २८ ॥ त्यक्तहारमुरः कृत्वा शोकेनालिङ्गिताङ्गना। अपुष्टार्थों विशेष्ये चेन्न विशेषो विशेषणात् ॥ २९ ॥ 'विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः। कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसंनिभः ॥ ३०॥ व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः । सहस्नपत्रमित्रं ते वक्र केनोपमीयते ॥३१॥ कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः। दुःक्रमग्राम्यसंदिग्धास्त्रयो दोषाः क्रमादमी ॥ ३२॥ त्वद्भका कृष्ण गच्छेयं नरकं स्वर्गमेव वा। एक मे चुम्बनं देहि तव दास्यामि कञ्चकम् ॥ ३३ ॥ ब्रूत कि सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः । अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ॥ ३४॥ प्रसिद्ध्या विद्यया वापि विरुद्ध द्विविधं मतम् । न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः ॥ ३५ ॥ केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् । सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ॥ ३६॥ विशेषपरिवृत्तिः स्यादयिता मम चेतसि । द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती ॥ ३७॥ ध्वालाः सन्तश्च तनयं स्वं परं च न जानते। सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय ॥ ३८॥ मालयिष्यति ते गोत्रमसौ नरपुरन्दरः। पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ॥ ३९ ॥ यथानुसारमभ्यूहेद्दोषाञ्छब्दार्थसंभवान् । दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् ॥ ४०॥ निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् । दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति ॥४१॥ ... so that when :-