पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
--

" y ........ .. .. ....... .. .. ....... HEROINSERIERRENKAARENYANESSERTREENAWAAMERIKANTARRHOEARSH maamromanticomnamentoraneKHAwwamanianurnimitemamiriraminenrimar कुवलयानन्दः। [व्याजस्तुत्यलंकारः ३० अत्राघोदाहरणे सप्तसक्षिपदगतरूपमूलनिन्दाच्याजेन स्तुतिय॑ज्यते । द्वि- तीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदु- प्यादि दारिद्यादि सर्व जानन्नपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि न ददासीति निन्दा व्यज्यते । सर्वमिदं निन्दास्तुत्योरेकविषयत्वे उदाहर- णम् । भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा- कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यातः कुन पुरागतः स हनुमान्निर्दग्धलङ्कापुरः । बछो राक्षससूनुनेति कपिभिः संताडितो भसितः ... स बीडात्तपराभवो बनमृगः कुन्नेति न ज्ञायते। अन्न हनुमन्निन्दया इतरवानरस्तुत्यभिव्यक्तिः ॥ स्तुत्या निन्दाभिव्यक्तिर्यथा--- . यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा नैषां गर्ववचः शृणोषि न च तान्प्रत्याशया धावसि । .....काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तहं तपः ॥ अन हरिणस्तुत्या राजसेवानिर्विग्णस्यात्मनो निन्दाभिव्यज्यते । अयमप्र- स्तुतप्रशंसाविषय इत्यलंकारसर्वस्वकारः । तेनहि सारूप्यनिबन्धनाप्रस्तुत- प्रशंसोदाहरणान्तरं वैधयेणापि दृश्यते । यथा--- कस्यैकस्य विग्रहस्य प्रसिद्धेः । एवं गिरिजयाप्यवशिष्टार्धमाहृतम् । हे देव राजन् , इत्थमुक्तप्रकारेण जगतीतले स्मरहरस्याभावे समुन्मीलति प्रकाशमाने सति गङ्गा सागरं प्रत्यगमादिस्यायन्वयः । नागाधिपः शेषः क्ष्भातलं पातालम् । लामिति पूर्वान्वितम् ॥ वैदुष्यादीति ॥ विद्वत्तादीत्यर्थः । आदिना तपःशीलादिपरिग्रहः। दारियादीत्यादिपदेन कुटुम्बबाहुल्यादिपरिग्रहः । नचान राजवर्णनप्रस्ताचे कथं स्तुतेभ्योजरूपसमिति वाच्यम् । स्तुतिपर्यवसान विवक्षायां खकीयभिक्षाटनो- द्घाटनस्यासंगतत्वेन स्तुतेरुक्तनिन्दारूपोपालम्भपर्यवसानस्यानुभवसिद्धस्यावि- रुद्धलात् ।। कस्त्वमिति ॥ अगदं प्रति कस्यचिद्राक्षसस्य प्रश्नः । रामरूपस्य राज्ञो भवने लेखार्थस्य संदेशस्य वाहकोऽस्मीत्युत्तरम् । पुरा पूर्वमागतो निर्दग्ध- लकापुरः स हनुमान् कुत्र यात इति पुनः पूर्वस्व प्रश्नः । बद्ध इत्याद्युत्तरार्ध- मझदस्योत्तरम् । राक्षसस्य रावणस्य सूनुना बद्ध इति हेतोः कपिभिवानरः सम्यक् ताडितस्वर्जितः स वनमृगो हनुमान् ब्रीडया लज्जया आत्तः प्राप्तः पराभवो येन तादृशः कुत्र यात इति न ज्ञायत इत्यन्वयः॥ यदिति ॥ हे कुरण, यद्यस्माद्धनिनों मुखं मुहर्भहवारंवार नेक्षसे न पश्यसि । मृषा मिथ्या चादन प्रियशब्दान्न वदसि । यदिति सर्वत्र संबध्यते । एषां धनिनां गर्वयुक्तवचनं न शृणोषि । तान्धनिकान्प्रति आशया धनाशया न धावसि । परं केवलं काले १ संताडितस्तजितः'. ... ... ....... ... ... . - - ... ...... ... ... ......... o A arinaamanancimirmwari t a - -- s