पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याजस्तुत्यलंकारः ३.०] अलंकारचन्द्रिकासहितः। ९१ पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवीविस्टेसनच्याजेन स्वेष्टसाधन- मिति भेदः ॥ ६९॥ .. व्याजस्तुत्यलंकारः ३० उक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः। कः स्वधुनि विवेकस्ते पापिनो नयसे दिवम् ॥ ७० ॥ साधु दृति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ७१ ॥ निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । कः स्वधु- नीत्युदाहरणे विवेको नास्तीति निन्दाध्याजेन गङ्गा सुकृतिवदेव महापातका- दिक्रतवतोऽपि स्वर्ग नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्ततिः । साधु दूतीत्युदाहरणे मदर्थे महान्तं क्लेशमनुभूतवत्यसीति ब्याजरूपया स्तुत्या, मदर्थं न गतासि किंतु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्ध- कारिणीमिति निन्दावगम्यते । यथावा- कस्ते शौर्यमदो योद्धं त्वय्येकं सप्तिमास्थिते । सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥ अर्धे दानववैरिणा गिरिजयाप्य शिवस्याहृतं .. . देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं "..सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम् ॥ उक्तिरिति ॥ अत्र निन्दास्तुतिभ्यामिति स्तुतिनिन्दयोरिति चेतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुला स्तुतेश्चोक्तिर- भिव्यक्तिव्याजस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोक्जरूपा स्तुति- रिति च व्युत्पत्तेः । अतएव व्याजस्तुतिपदार्थानुगमाभावानिन्दया निन्दाभिव्य- क्तिया॑जनिन्दाख्यमलंकारान्तरमित्यो वक्ष्यते । अत एवमाद्ये प्रकारद्वये स्तुति- निन्दयोः समानविश्यवभिन्न विषयलाभ्यां प्रत्येकं द्वैविध्यामिति चखारो मेदाः। अन्त्यस्तु भिन्न विषयसुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दामि- नत्वे सति स्तुति निन्दान्यतरपयवसायिस्तुतिनिन्दान्यतरत्वं सवोमुमतं बोध्यम् ॥ कस्त इति ॥ नृपं प्रति कवेरुक्तिः। खयि योद्धुमेकं सप्तिमश्वमास्थिते आरूढे सति परिपन्थिनः शत्रवः सप्ताश्वसमारूढा भवन्तीत्यन्वयः । सप्त सप्तयोऽश्वा अस्येति सूर्यः, सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोऽर्थो निन्दाद्योतकः। खया संमुखाहताः सूर्यमण्डलं भित्त्वा दिवमुपगता इति तुतौ पर्यवसानम् ॥ अर्धमिति ॥ शिवस्य देहाध दानवानां वैरिणा हरिणा आहृतम् । हरिहरात्म- १ पापिनं नयसे'. ।