पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः । दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥ अत्र नायिकाया बिरहासहत्वातिशयप्रकटनाय संतापवत्कार्याणि मृणाल- मालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः । यन्न कार्यमुखेन कारणस्यावगतिरपि श्लोके निबद्धा न तत्रायमलंकारः किं- त्वनुमानमेव । यथा-- परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्खन्यासं प्रशिथिलभुजाक्षेपवलनैः कृशाङ्याः संतापं वदति नलिनीपत्रशयनम् ॥ ६७॥ पर्यायोक्तालंकारः २९ पर्यायोक्तं तु गेम्यस्य वचो भझ्यन्तराश्रयम् । नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥ - यदेव गम्यं विवक्षित तस्यैव भङ्गयन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा- ण्डं मृङ्गेभ्यो विशेषरहितां तत्समा रुचं कान्तिमयते प्राप्नोति । तापातिशयेन मलिनीभावात् । नासामौक्तिक श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणेः पदवीं तत्साम्यं गाहते प्राणोति । तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूर क्षणं दीपरूपतां वत्ते । एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलव- संलीयते । तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धन- त्वं व्यकम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः। अयमित्यु- पलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किंकृतस्तर्हि तत्र चमत्कारोऽत आह–किंत्विति ॥ परीति ॥ रत्नावल्यां स्खविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशाज्याः संतापं वदत्यनुमापयति । किंभूतम् । पीनस्तनजघनसङ्गादुभयत ऊर्वाधोभागयोः परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तमध्यभागे हरित- वर्णम् । एवं प्रकर्षण शिथिलयोर्भुजयोराक्षेपैलनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशामिति ॥ ६७ ॥ इति प्रस्तुताङ्कुरप्रकरणम् ॥ २८॥ __ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यखमपि प्रस्तुताङ्करविषयश्चेकिं तर्हि पर्यायोकमित्याकाङ्खायामाह-पर्यायोक्तमिति॥ वचः प्रतिपादनं । भङ्गय- न्तराश्रयं भन्यन्तरप्रकारकम् ।। लक्षणं परिष्कुरुते यदेवेति ॥ तथाच विव- क्षितस्वप्रकारातिरिक्तेन चारुतरेण रूपेण व्यक्यस्याभिधानं पर्यायोक्तमिति लक्ष- णम् । पर्यायेण भजयन्तरेणोक्तमभिहितं व्यङ्ग्यं यत्रेति व्युत्पत्तः । लक्षणे १ ऋषभुजलताक्षेप'. २ 'गम्यश्चैवची भझ्यन्तराश्रयः'.