पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [प्रस्तुताङ्कुरालंकारः २८ तस्त्वयमप्यलंकार एव ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम् । तृतीयो- दाहरणस्थ त्वलंकारत्वे कस्यापि न विवादः । उकं हि ध्वनिकृता- 'शब्दार्थशक्याक्षिप्तोऽपि व्यङ्योऽर्थः कविना पुनः। यत्राविष्क्रियते खोच्या सान्यैवालंकृतिज़नेः ॥' इति । एतान्यपि सारूप्यनिबन्धनान्युदाहरणानि संबन्धान्तरनिबन्धनान्यपि कचिद्वाच्यच्यङ्ग्ययोः प्रस्तुतस्वलम्भनेनोदाहरणीयानि । दिब्यानमुदायिते- रात्रिः शिवा काचन संलिघत्ते बिलोचने जाग्रतमप्रमत्ते ।। समानधर्मा युचयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् ॥

अन्न शिवसारूप्यमिव तदेकदेशतया तद्राच्यं ललाटलोचनमपि शिवरा-

त्रिमाहात्स्यप्रयुक्तल्वेन वर्णनीयमिति तन्मुखेन कृत्स्नं शिवसारूप्यं गम्यस् । यथावा-- वहन्ती सिन्दूरं प्रबलकवरीभारतिमिर- विषां वृन्दैन्दीकृतामिव नवीनारकिरणम् । तनोतु क्षेमं नस्लव बदनसौन्दर्यलहरी- परीवाहस्रोतःसरमिरिक सीमन्तसरविः । अत्र वर्णनीयत्वेन प्रस्तुतायाः सीमन्तसरणेदनसौन्दर्वपरीवाहत्वोटोक्ष- मेन परिपूर्णतटाकवत्परीवाहकारणीभता स्वस्थाने अमान्ती चदनसौन्दर्यस- मृद्धिः प्रतीयते । सापि वर्णनीयत्वेन प्रस्तुतैच ॥ यथावा-. .. अङ्गासनिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्ाहते। मिति । प्रस्तुतत्वेऽपि मुख्यतया तात्पर्याभावादत्राप्यभिधापर्यवसानाभावा- दिति भावः ॥ सान्यवेति ॥ सा अलंकृतिवनः सकाशादन्यैवेत्यर्थः । प्रस्तु- तखलम्मनेन प्रस्तुतखप्राप्त्या । रात्रिरिति हे विलोचने, शिवा कल्याण- सपा काचनानिर्वचनीयप्रभावा रात्रिः। शिवरात्रि रिसर्थः । संनियते संनि-- हिता भवति । अतो खुर्वा अप्रमत्ते बाप बापद्रपे भक्तम् । कुतखत्राह । चुवयोः सकाशे समीपे अचिरेख समानधर्मा सदृशः सखा कश्चिद्धविष्यति । तृतीयं लोचनं भाले भविष्यतीत्यर्थः । तदेकदेशतयेति शिवरात्रिमाहात्म्य- प्रयुक्तरवे हेतुस्तत्र वर्ण्यते । तद्वाच्यमुदाहृतकाव्यवाच्यम् । एवं चैकदेश्ये- कटेशभावसंबन्धनिबन्धनलमत्र दर्शितम् ॥ वहन्तीति । भगवत्याः सीम- न्धवानिमिदम् । अयि शिवे, तब सीमन्तसरणिनः क्षेमं तनोलियन्वयः । कीदशी । सिन्दुरं वहन्ती । कमिव । प्रबलानां केशपाशरूपान्यकारचीप्तीनां समूहबेन्दीकृत बालार्ककिरममिव । सरमिः केव । खदमसौन्दर्यलहरीणां परीवाहरूमा घोतसः सरमिरिकेति । परीवाहो बलदिर्गममार्मः । 'जलोच्छ्वासाः परीकाहार इलमार- अति । विरहसंतापवर्णनम् । असंबद्धं सृमालका-