पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[ सर्गः ३
कुमारसंभवे

कङ्कणस्थानान्यङ्कश्चिन्हं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां शृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य शृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते। सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेघास्त्रं यस्य स तथोक्तः प्राञ्जलिः कृताञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे संगतवान् । संगतिकरणार्थादात्मनेपदम् । अत्र स्वभावोक्तिः, 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ।मालिनीवृत्तमेतत् -'ननमयययुत्तेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ ६४ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतो कुमारसंभवे महाकाव्ये
ब्रह्मसाक्षात्कारो नाम द्वितीयः सर्गः ।

तृतीयः सर्गः ।


 तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात ।
 प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥१॥

 तस्मिन्निति ॥ भघोन इन्द्रस्याक्षणां सहस्रं त्रिरावृत्ता दश परिमाणमेषामिति त्रिदशान्देवान् । 'संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये' (पा. २।२।२५) इति बहुव्रीहिः । 'बहुबीहौ संख्येये-' (पा. ५।४।७३) इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्त्वा तमिन्कामे युगपत्पपात । सहस्त्रेणाक्षि- भिरद्राक्षीदित्यादरातिशयोक्तिः । ननु सुचिरपरिचितानेकसुरपरित्यागेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्कद्यार्थान्तरं न्यसति-प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थि- त्वेन हेतुना चलं चञ्चलम् । फलतन्त्राःप्रभवः, न तु गुणतन्त्रा इति भावः॥ १ ॥

 स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः ।
 भर्तुः प्रसादं प्रतिनन्द्य मूर्धा वक्तुं मिथः प्राक्रमतैवमेनम् २

 स इति ॥ स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षणया तु न; 'न


पाठा०-१ निसृष्ट. २ प्रतिवन्द्य.