पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[ सर्गः १
कुमारसंभवे

प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। २८॥

 प्रमेति ॥ प्रभामहत्या प्रकाशाधिकया शिखया ज्यालया दीप इव । शिखादीपयोरवयवावयविभावाद्भेन व्यपदेशः। त्रयो मार्गो यस्याम्तया त्रिमार्गया मन्दाकिन्या। तृतीया द्यौर्लोक इति त्रिदिवः स्वर्गः । वृत्तिविषये 'त्रि'शब्दस्य त्रिभागवत्पूरणार्थत्वम् । पृषोदरादित्वात् 'दिव'शब्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम्। 'दीव्यन्त्यत्र जनाः' इति क्षीरस्वामी। तस्य मार्ग इव । संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा। 'भद्रैषां लक्ष्मीर्निहिताधि वाचि' (ऋ० ८।२।२३) इति श्रुतेरिति भावः। मनस ईषा मनीषा साऽस्यास्तीति मनीषी विद्वानिव । शकन्ध्वादित्वात् (वा० ३६३२) साधुः । तया पार्वत्या स हिमवान्पूतः शोधितश्च विभूषितश्च । अत्र शिखागिरो- रविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ॥२८॥

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥२९॥

 मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः, रुचि- रिति यावत् । तं क्रीडारसम् । 'रसो गन्धे रसः स्वादे' इति विश्वः । निर्विशतीव भुञ्जानेव । निर्वेशो भृतिभोगयोः' इति विश्वः । 'आच्छीनद्योर्नुम्' (पा.७।१६८०) इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलि- नेषु वेदिकाभिः कन्दुकैः । क्रियया निवृत्तैः कृत्रिमैः । 'ड्वितः क्विः' (पा.३।३।८८) इति क्विप्रत्ययः । 'क्रेर्मन्नित्यम्' (पा.४।४।२०) इति मबागमश्च । पुत्रकैः पाञ्चालिकाभिः। 'पाञ्चालिका पुत्रिका स्याद्वस्वदन्तादिभिः कृता' इत्यमरः। 'संज्ञायां कन्' (पा.५।३।८७) इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे ॥२९॥

तां हममालाः शरदीव गङ्गां महौषधि नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ ३०॥

 तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् , मेधाविनी.


पाठा०-१ महौषधी.