पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २३-२७]
१३
योगविसृष्टदेहायाः सत्या जन्मोत्सवः

मन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नयान्तर्हितानि, तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव । सुप्सुपेति समासः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिपु चान्तरम्' इति शाश्वतः । पुपोपोपचितवती । इयं वाक्योपमेत्याह दण्डी। तल्लक्षणं तु (काव्या. २१४३)-'वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेव शब्दत्वात्सा तु वाक्योपमा द्विधा ॥' इति ॥ २५ ॥

तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ॥२६॥

 तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः। अभिजनादागतेनाभि- जनेन, पिनादिपूर्वबन्धुसंबन्धोपाधिकनेत्यर्थः । 'अभिजनाः पूर्वबान्धवाः' इति काशिका । नाम्ना। पर्वतस्यापत्यं स्त्री पार्वती । 'तस्यापत्यम्' (पा.४।१।९२) इत्यण्प्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रूपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः। पश्चादभिजननामप्रवृत्त्यनन्तरं मात्रा जनन्या । 'उ' इति संबोधने । 'उ इति वितर्कसंबोधनपादपूरणेषु' इति गणव्याख्याने । 'मा शब्दो निषेधे । उ हे वत्से ! 'मा' मा कुर्वित्येवंरूपेण । तपसस्तपश्चर्यायाः। 'वारणार्थानामीप्सितः' (पा.११४।२७) इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बाला उमाख्यां 'उमा' इत्याख्यां नामधेयं जगाम ॥२६॥

महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसंङ्गा ।। २७॥

 महीभृत इति ॥ पुत्राश्च दुहितरश्च पुत्राः । 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (पा. १।२।६८) इत्येकशेषः। तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् । तस्य पुत्रवतोऽपि, बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्वेदृष्टिश्चक्षुस्तस्मिन्नपत्ये तोके । 'अपत्यं तोकं तयोः समे' इत्यमरः । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि-अनन्तपुष्पस्य नानाविधकुसुमस्यापि मधोर्वसन्तस्य संबन्धिनी द्विरे- फमाला भृङ्गपतिश्रुतस्य विकारे चूते चूतकुसुमे। 'अवयये च प्राण्यौषधि- वृक्षेभ्यः' (पा.४।३।१३५) इति विकारार्थोत्पमस्याण्प्रत्ययस्य लुक्प्रकरणे पुष्पमूलेषु बहुलम्' (वा० २९५०) इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता, अत्यन्तासत्तेत्यर्थः ॥ २७ ॥


पाठा०-१ तपसे. २ संघा; संज्ञा.