पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
[ सर्गः १
कुमारसंभवे

नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायाम- भ्रष्टायां नीतावुत्साहगुणेनोत्साहशक्त्या कर्त्रा। संपदिवोदपाद्युत्पादिता । उत्पद्य- तेर्ण्यन्ताकर्मणि लुङ् । 'चिण्भावकर्मणोः' (पा. ३।१।६६) इति चिण्प्रत्ययः। 'चिणो लुक्' (पा.६१४।१०४) इति तस्य लुक् ॥ २२ ॥

प्रसन्नदिक्पांसुविविक्तवातं शङखनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजंगमानां सुखाय तज्जन्मदिनं बभूव ॥ २३ ॥

 प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात् स्वनस्य वाऽनन्तरं पुष्पवृष्टियस्मिस्तत्तथोक्तम् , तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । 'स्थेशभासपिसकसो वरच्' (पा. ३।१।६६) इति वरच्प्रत्ययः । जंगम्यन्ते भृशं गच्छन्तीति जंगमा दवतिर्यङ्मनुग्यादयः। स्थावराश्च जंगमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव ।। २३ ॥

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिनवमेघशब्दादुद्भिन्नया रत्नशलाकयेव ॥ २४ ॥

 तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री । 'स्वरतिमूतिसूयतिधञूदितो वा' (पा. ७|२|६४४) इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । 'अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ॥' इति बुद्धः । 'नवमेध'शब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेणेव सुतरां चकासे रराज ॥ २४॥

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ।।२५।।

 दिने दिन इति ॥ लब्ध उदयो यया सा लब्धोदया, उत्पनेत्यर्थः । अभ्युदितत्यन्यत्र । दिने दिने प्रतिदिनम् । 'नित्यवीप्सयोः' (पा. ८१११४) इति वीप्सायां द्विरुक्तिः। परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । 'मुक्ताफलेषु छाया- यास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेयु तल्लावण्यमिहोच्यते ॥' इति भूपालः । विशेषानवयवान् । 'विशेषोऽवयवे व्यक्तौ' इत्युत्पलमाला। ज्योत्स्नायामन्तर-


पाठा०-१ तूर्य. २ धरित्री. ३ वैदूर्यभूमिः. ४ नादात्.