पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १३-१७]
हिमालयवर्णनम्

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥१५॥

 भागीरथीति ॥ भागीरथी निर्झरसीकराणां गङ्गाप्रवाहपयःकणानाम् । कर्मणि पष्ठी। वोढा प्रापकः । वहेस्तृच । मुहुः पुनःपुनः सद्यो वा । 'पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुःपदम्' इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरात- कटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैन्यसौरभ्यमान्यान्युक्तानि । यस्य हिमादेर्वायुः । अन्विष्टमृगैमर्गितमृगैः। श्रान्तैरिति भावः । 'अन्विष्टं मार्गितं मृगितम्' इत्यमरः । किरातैरासेव्यते ॥ १५ ॥

सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैमयूखैः ॥ १६ ॥

 सप्तर्षीति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । दिक्संख्ये संज्ञायाम्' (पा.२।११५०)इति समासः । तेषां हम्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । शेषोऽप्रधानसंतापे त्रिवन्यत्रोपयुज्यते' इति केशवः । कर्मण्यणप्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः । रोहन्तीति रुहाणि । 'इगुपधज्ञाप्रीकिरः कः' (पा.३।१।१३५) इति कप्रत्ययः। अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्य ऊर्ध्वमुखैमयूखैः प्रबोधयति विकासयति । न कदाचिदधोमुखैः। अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । 'सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वम्' इति ज्योतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ १६॥

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं खयमन्वतिष्ठत् ॥१७॥

 यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः  प्रभवस्तस्य भावस्तत्वम् । 'यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः' इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । 'सारो बले स्थिरांशे च' इत्यमरः । भवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्त-


पाठा०-१ आचरित.