पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ सर्गः १
कुमारसंभवे

कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । 'पद्मकं विन्दुजालकम्' इत्यमरः । त इव शोणा रक्तवर्णाः लिखितभागेष्विति शेषः। भूर्जत्वचो भूर्जपत्रवल्कलानि । 'भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका अपि' इति यादवः विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया, कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ ७ ॥

यः पूरयन्कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥८॥

 य इति॥यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुस्थेनोत्पनेन । 'आतश्चोपसर्गे' (पा. ३।१३१३६) इति कप्रत्ययः। समीरणेन वायुना कीचका वेणुविशेषाः । 'वेणवः कीचकास्ते स्युर्य स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां रन्ध्रभागान्छिद्रप्रदेशानू । पूरयन्धमयन् । 'वांशिकोऽपि वंशरन्ध्राणि मुखमारुतेन पूरयति' इति प्रसिद्धिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन-'षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ॥' इति । किंनराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः। 'तानस्त्वंशस्वरो मतः' इत्यभिनवगुप्तः। ‘गाता यं यं स्वरं गच्छेत्तं तं वंशेन तानयेत्' इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वंचांशिकत्वमुपगन्तुमिच्छतीवेत्युत्प्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरूपकोजीविता, मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरूपणादवयविरूपणं गम्यते तदेकदेशविवर्ति रूपकम् । गम्यते चात्रावयविनः पुंसो रूपणं यच्छब्द- निर्दिष्टे हिमाद्रावित्यलं बहुना ॥८॥

कपोलंकण्डू करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ ९॥

 कपोलेति ॥ यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां धर्षितानां सरलद्रुमाणां संबन्धि स्रुतानि करिकपोलघर्ष- णाक्षरितानि क्षीराणि येषां तेषां भावसत्ता तया हेतुना प्रसूत उत्पनो गन्धः


पाठा०-१ स्थान. २ कण्डम्. ३ समीरः. ४ गन्धैः.