पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १२-१६]
३७९
शिवपार्वत्योः समानानुरागवत्त्वम्

 तुल्यलज्जास्मरत्वमेवाह-

 सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत् ।
 मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥

 सस्वज इति ॥ सा पार्वत्युरोनिपीडितोरसि गाढमाश्लिष्टा सती प्रियं सस्वजे, न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । अनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । 'याञ्चायामभिधाने च प्रार्थना कथ्यते बुधैः' इति केशवः । मुखं नाहरत् । मेखलायां प्रणयः परिचयः । 'प्रणयः स्यात्परि- चये याञ्चायां सुहृदेऽपि च' इनि यादवः । तत्र लोलतां चञ्चलतां गतमस्य प्रियस्य हस्तं शिथिलं रुरोध न्यवारयत् , न तु निर्भरमिति भावः । अत्र सहन- प्रतीकाराभ्यां तुल्यलजास्मरत्वं व्यज्यते ॥ १४ ॥

 अथ देव्याः प्रगल्भावस्थां दर्शयितुं तयोः समानरागित्वं तावदाह---

 भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् ।
 कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम् ॥ १५ ॥

 भावेति ॥ तयोः शिवयोः कैश्चित्कतिभिश्चिंदव दिवसैः । भावसूचितं भावै- श्वेष्टाभिः कटाक्षनिक्षेपादिभिः संजातमदृष्टं विप्रियमप्रियाचरणं यत्र तत्तथोक्तं चाटूनि प्रियोक्तयो यस्मिन्सन्ति तच्चाटुमत् । भूतार्थे मतुप् । क्षणवियोगात्क्षण- मात्रविरहादपि कातरं भीरु इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्या- ङ्कुरावस्था भवतीत्यर्थः । रूढमभूत् , क्रमेणानुरागपदाभिलाषं प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन---'अङ्कुरपल्लवकलिकात्प्रसूनफलभागियम्' इत्या- दिना । एका रतिरेव स्थायीभूता रसीभवति । तस्याश्चाङ्कुरावस्थाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यत इत्यर्थः । 'सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः' इति । मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम् ॥ १५॥

 तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् ।
 सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकनिर्वृतिः ॥१६॥

 तमिति ॥ वधूरात्मसदृशं स्वानुरूपं तं वरं वोढारं प्रति यथान्वरज्यतानुर-