पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कु मा र सं भ व म्

मल्लिनाथकृतया संजीविन्या समेतम् ।

अष्टमः सर्गः ।

  अथ शृङ्गारमुभयोः...।
  कुमारसंभवफले सर्गेऽस्मिन्नाह संप्रति ॥
  सोऽपि संक्षिप्तसंपन्नसंयुक्तश्च समृद्धिमान् ।
  इति भेदाश्चतुर्धाक्ताश्चतुर्णां च वियोगिनाम् ॥
  तत्रावस्थाप्रभेदेन शृङ्गारे नायिका त्रिधा ।
  मुग्धा मध्या प्रगल्भा च तत्र ह्रीसाध्यसाविलाम् ॥
  मुग्धावस्थां समाश्रित्य देव्या आद्यसमागमे ।
  आदावेकादश श्लोकाः ख्यातपूर्वानुरागिणोः ॥
  प्रथमं नाम शृङ्गारं शिवयोः कथितं कविः [?] ।
  चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ॥

 पाणिपीडन विधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
 भावसाध्वसपरिग्रहादभूत्कामदोहदसुखं मनोहरम् ॥ १॥

 पाणीति | पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्टी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक । शैलराजदुहितुः पार्वत्याः कत्र्याः तं हरं प्रति भावसाध्वसपरिग्रहान्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धक मित्यर्थः । 'तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्' इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् , हरस्येति शेषः ।


टिप्प०-1 अष्टमसर्गस्ययं टीका मल्लिनाथकृतिरिति प्रथिता दृश्यते, तथाप्यस्या महो- पाध्यायमल्लिनाथप्रतिज्ञातप्रणाल्या विसंवादित्वाद्यनेककारणैरन्यकर्तृकेति विभाव्यते । अपरं चास्मिन्नेव सर्गारम्भे प्राथमिवालोका दरीदृश्यन्ते, न त्वन्यत्र । तदेतदखिलं हेतुजातं मल्लि- नाथनाम्ना केनाप्यपरेण वा महानुभावेन विरच्य मलिनाथापदेशेन स्वकृतिप्रसिद्धिमभिल- पतानुष्ठितमिति समधने साहाय्यमाचरतीत्यत्र न कोऽपि संदेहलेशः ।

संपादकः ।