पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५४-५५]
३७३
टीकाकृत्प्रशस्तिः

व्यजयतेति 'विपराभ्यां जेः' (पा. १।३।१९) इत्यात्मनेपदम् । मालिनीवृत्तम् । लक्षणं तूक्तप्रायम् ॥ ५५ ॥

 यं प्रासूत सुतं पुरा च जननी नाम्ना सुहीरेति सा
  ख्यातो यस्य बुधेन्द्रमस्तकमणिः श्रीलक्ष्मणाख्यः पिता ।
 यद्भ्रातृद्वितयं महद्विजयते विद्वत्तया मण्डितं
  तेनासौ रचिता कुमारविवृतिः संजीविनी जीवदा ॥
 संवत्सरेऽङ्काद्रिपुराण (१८७९) तुल्ये नभस्यमासे बहुले दले च ।
 तिथावनङ्गस्य सजीववारे टीका कुमारस्य समापदेषा ॥
 शुद्धं त्वशुद्धं च विवेचनीयं सर्वत्र विद्यार्णवपारगेण ।
 मयोक्तमेतद्विदुषा परेण पक्षेऽपरस्मिन्ननुकम्पनीयः ॥
 टीकासंयुतकाव्यपञ्चकमथ स्तोत्राणि दिक्संख्यका-
  न्येकश्छन्दसि चैक एव गणिते साहित्यशास्त्रे त्रयः ।
 प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावली संगता
  सीतारामकवेः कृतिः कृतिगले नक्षत्रमालायताम् ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजगतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
तारकासुरवधो नाम सप्तदशः रागः ॥

समाप्तमिदं कुमारसंभवकाव्यम् ।