पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
[ सर्गः १७
कुमारसंभवे

Ì

  घोरा युगान्तचलितस्य भयंकराथ
   कालस्य लोलरसनेव चमच्चकार ॥ ४२ ॥

 विद्युदिति ॥ अथ मेघोदयानन्तरं वियति नभसि गम्भीराः सान्द्रा अत एव भीषणा भयदा ये रवा घोषास्तैरुपलक्षिता । तथा कपिशीकृताः पिशङ्गिता आशा दिशो यया । तथा युगान्तचलितस्य प्रलयकाले लोकादनाय प्रस्थितस्य कालस्य यमस्य भयंकरा भयदा लोलरसना चपलजिह्वेव घोरा भीमा विद्युल्लता तडिदूपिणी हाटकलता वारिदवृन्दमध्ये जलदमण्डलान्तराले चमञ्चकार, प्रतिक्षणव्यक्ती- कृतात्मरोचिरासीदित्यर्थः । अनेनोपमालंकारेण तारकासुरसैनिकानामियमिव चमत्कुर्वन्ती वैवस्वतरसना नोऽभ्यवहरिष्यतीति बुद्धिरुत्पन्नेति ध्वन्यते । अतो. ऽलंकारेण वस्तुध्वनिः ॥ ४२ ॥

  कादम्बिनी विरुरुचे विषकण्ठिकाभि-
   रुचालकालरजनीजलदावलीभिः ।
  व्योम्युच्चकैरचिररुक्परिदीपितांशा-
   ऽदृष्टिच्छदा विपमघोपविभीषणा च ॥४३॥

 कादम्बिनीति ॥ अचिररुग्भिर्वियु द्भिः प्रयोज्य कर्तॉभिः परिदीपिताः प्रका- शिता आशा यया प्रयोज्यककर्म्या । तथाऽदृष्टिच्छदा दृष्टिच्छदा नेत्रावरणकत्रीम् सा न भवतीति, किं तु नेत्रप्रकाशिका । 'पुंसि संज्ञायां घः' (पा. ३।३।११८) इति घः । 'छादेर्धे-' (पा. ६।४।९६ ) इति ह्रस्वः । तथा विषमेण करालेन घोषेण विभीषणा भयदा । उच्चकैर्महति व्योम्न्यन्तरिक्षे विषं जलम् । 'विषं तुङ्गबले तोये' इति विश्वः । कण्ठे मध्ये यासाम् , जलपूर्णमध्याभिरित्यर्थः । उत्ताला विकरालाः। 'उत्तालो होमकुण्डे स्याद्गर्ते चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालः प्लवंगमे ॥' इति विश्वः । तथा कालाः कृष्णपक्षीयाः । 'कालश्यामलमेचकाः' इत्यमरः । एवंभूता या रजन्यो रात्रयः। 'रजनी यामिनी तमी' इत्यमरः । ता इव या जलदावल्यो मेघपङ्क्त्तयः । 'मयूरव्यसकादयश्च' (पा. २।१।७२) इति समासः । ताभिरुपलक्षिता कादम्बिनी माला विरुरुचे बभौ । अत्र 'काद-

पाठा०-१ भयंकरस्य. २ बिस. ३ रजनीत्र रदावलीभिः. ४ अचिररोचताग्ने.

५ दृष्टिच्छलात् ; दृष्टिच्छटा. ६ विषमकोपविभीषणेव; विषमरोषविभीषणेव.