पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४२]
३६५
कुमारेण वारुणास्त्रसंधानम्

संनिधिमाप। अतो नः पाहीति निवेदयितुं जगामेति व्यज्यते । तेन वस्तुना वस्तुध्वनिः ॥ ३९॥

  इत्यग्निना धनतरेण ततोऽभिभूतं
   तदेवसैन्यमखिलं विकलं विलोक्य ।
  सस्मेरवक्त्रकमलोऽन्धकशत्रुसनु-
   बाणासनेन समधत्त स वारुणास्त्रम् ॥ ४० ॥

 इतीति ॥ ततः सैन्यागमनानन्तरम् । सोऽन्धकशत्रुसूनुः कुमारः । इति पूर्वोक्तप्रकारेण घनतरेणातिसान्द्रेणाग्निनाभिभूतं पराभूतमखिलं समस्तं तद्देवसैन्य विकलं विधुरं विलोक्य सम्मेरं समन्दहासं वक्त्रकमलं यस्य, किंचिद्विहस्येत्यर्थः । अनेनात्मोत्कर्षव्यञ्जक उपहासो व्यज्यते । बाणासनेन धनुषा वारुणास्त्रमन्यस्त्र- प्रतिरोधकं वरुणदेवताकमस्त्रं समधत्त, संदध इत्यर्थः ॥ ४० ॥

  घोरान्धकारनिकरप्रतिमो युगान्त-
   कालानलप्रबलधूमनिभो नभोन्ते ।
  गर्जारवैर्विर्घटयनवनीधराणां
   शृङ्गाणि मेघनिवहो धनमुजगाम ॥ ४१ ॥

 घोरेति ॥ घोराणि भयानकानि यान्यन्धकाराणि तमांसि तेषां निकरस्य समूहस्य प्रतिमेव प्रतिमा स्वरूपं यस्य, गाढान्धकारसदृशकान्तिरित्यर्थः । तथा युगान्तकालस्य योऽनलोऽग्निस्तस्य प्रबलोऽधिको यो धूमस्तेन सदृशः । तथा गोरवैर्गर्जनाघोषैः कृत्वावनीधराणां पर्वतानां शृङ्गाणि सानूनि विघटयन्स्फोटयन् मेघनिवहः पयोधरसमुदायो नभोन्ते व्योममध्ये घनं सान्द्रम्, न तु विरलतया । उज्जगामोदियाय ॥ ४१ ॥

  विद्युल्लता वियति वारिदवृन्दमध्ये
   गम्भीरभीषणरवैः कपिशीकृताशा ।

पाठा०-१तदा. २ बाणासनेऽथ. ३ विधमयन्. ४ वृन्दवर्ग; वृन्द-

वर्ग. ५ रवे.