पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४५-५१]
३४३
समरे तारकस्याष्टदिक्पालसंमुखागमनम्

गतप्राणौ गमितासू अत एव दिवङ्गतावेकामप्सरसं प्राप्य युयुधाते । 'अहमेतां ग्रहीष्यामि, अहमेतां ग्रहीष्यामि' इति वदन्तौ कलहं चक्रतुरित्यर्थः ॥ ४८ ॥

  मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा।
  खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ॥ ४९ ॥

 मिथ इति ॥ मिथोऽन्योन्यमर्धचन्द्रेण तदाकारबाणेन निर्लूनमूर्धानौ छिन्नमस्तकावत एव खेचरावाकाशचारिणौ रुचा कान्त्या युतौ कौचिद्रथिनौ रथारोहौ कर्तारौ । भुवि नृत्यन्तौ गात्रं विक्षिपन्तौ स्वकबन्धौ शिरोरहितस्वदेहौ कर्म । अपश्यतां दृष्टवन्तौ ॥ ४९ ॥

  रणाङ्गणे शोणितपङ्कपिच्छिले कथंकथंचिन्ननृतुर्धृतायुधाः।
  नदत्सु तूर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः ५०

 रणेति ॥ तूर्येषु नदत्सु सत्सु, परेतयोषितां भूताङ्गनानां गणेषु गायत्सु सत्सु, सायुधाः कबन्धराजयः शिरोरहितदेहपतयः शोणितपङ्कपिच्छिले रुधिरकर्दमलिप्ते । अनेन स्निग्धत्वमुक्तम् । रणाङ्गणे सङ्ग्रामचत्वरे कथंकथंचिन्महता कष्टेन ननृतुर्गानं विचिक्षिपुः, भूमेरतिस्निग्धतया पादयोः स्थैर्येण स्थापनासंभवान्नृत्ये प्रयत्नो योग्य इति भावः । एषां श्लोकानां स्फुटार्थत्वाद्विस्तरेण विवृतिर्नोक्ता । प्रसङ्गाद्वक्तव्यनिर्धारणेन लाघवाद्यवारि । अतः क्षन्तव्यमित्यलम् । उपजातिर्वृत्तम् ॥ ५० ॥

  इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
   रुधिरसरितां मञ्जद्दन्तिव्रजेषु तटेष्वलम् ।
  अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
   सपदि ककुभामीशानभ्यागमत्स युयुत्सया ॥ ५१ ॥

 इतीति ॥ इति पूर्वोक्तप्रकारेण सुरासुरसैन्ययोर्देवदैत्यसैन्ययोर्युद्धे सङ्ग्रामे वृत्ते भूते सति । तथा रुधिरसरितां शोणितनदीनां तटेषु मज्जन्तो निमग्नीभवन्तो दन्तिव्रजा गजसमूहा येषु तथाभूतेषु सत्सु । अलमतिशयेन क्रोधाद्धेतो-

पाठा०-१ रुषितौ. २ रुषा. ३ खचरैः. ४ शोभित. ५ क्रोधापीनभ्रमद्भुकुटीमुखः, क्रोधासीनभ्रमद्भुकुटीमुखः.