पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
[ सर्गः १६
कुमारसंभवे

  वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि ।
  अधावन् दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा ॥ २७ ॥

 वीराणामिति ॥ शस्त्रभिन्नान्यत एव निपतन्त्यपि दन्तैर्दष्टाः पीडिता य ओष्ठा अधरास्तैर्भीमानि घोराणि वीराणां शिरांसि क्रुधाऽभिरिपुं वैरिसंमुखमधावन् ॥२७॥

  शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम् ।
  आदधाना भृशं पादैः श्येना व्यानशिरे नभः ॥ २८ ॥

 शिरांसीति ॥ अर्धचन्द्रहृतान्यर्धचन्द्राकारबाणकर्तितानि वरयोधानां शिरांसि। पादैरादधाना गृह्णन्तः श्येनाः पक्षिविशेषा भृशमतिशयेन नभो व्यानशिरे न्यापुः । सर्वस्मिन्नेव नभसि श्येननीतमस्तकान्येव जातानीति भावः ॥ २४ ॥

  क्रोधादभ्यापदद्दन्तिदन्तारूढाः पदातयः ।
  अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन् ॥ २९ ॥

 क्रोधादिति ॥ पदातयः पद्गतयोऽश्वारोहाश्च क्रोधाद्धेतोरभ्यापततां संमुखमागच्छतां दन्तिनां दन्तेष्वारूढाः सन्तः । प्रासैः कुन्तैर्गजारोहप्राणान् यन्तॄणामसूनपाहरन् ॥ २९॥

  शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः ।
  युगान्तवातचलिताः शैला इव गजा बभुः ॥ ३० ॥

 शस्त्रेति ॥ शस्नैश्छिन्ना गजारोहा येषामत एवेतस्ततो विभ्रमन्तो गजाः । युगान्तवातैः प्रलयप्रभञ्जनैश्चलिता उत्पातिताः शैला इव बभुः शुशुभिरे ॥ ३० ॥ मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः । अगृह्णन् युध्यमानाश्च शस्त्रैः प्राणान्परस्परम् ॥ ३१ ॥ मिलितेष्विति ॥ योद्धुं मिलितेषु दन्तिषु, आरूढा इति शेषः । भटा मिथोऽन्योन्यं युध्यमानाः प्रसभं बलाच्छस्त्रैः कृत्वा परस्परं प्राणानगृह्णन् ॥३१॥ पाठा०-१ भिन्नानाम्. २ दन्तदष्टौष्ठभीषणान्यरिषु. ३ अपि. ४ आददानाः. ५ दिशः.६ दन्तारूढेषु वाजिषु; दन्तारूढा नृवाजिषु. ७ अक्षारूढाः. ८

सहयुध्वानः.