पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३२-३७]
३२३
तारकसमरानौचित्यवर्णनम्

अभ्रंलिहैः शृङ्गशतैः समन्ततो दि[१]क्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशि[२]खेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ३५

 अभ्रंलिहेरिति ॥ भो मदान्ध ! येन सेनान्या का । अभ्रंलिहैराकाशस्पृग्भिः शृङ्गशतैः सानुशतैः । तथा दिक्चक्रवालैः काष्ठामण्डलैः । 'चक्रवालं तु मण्डलम्' इत्यमरः । समन्ततः परितः स्थगितस्याच्छादितस्य क्रौञ्चस्य क्रौञ्चसंज्ञकस्य भूभृतः पर्वतस्य संबन्धि रन्ध्र छिद्रम् । जातानेकवचनम् । विशिखेन बाणेन निर्ममे निर्मितम् । कर्मणि लिट् । तस्याहवः सङ्ग्रामस्त्वया सह कुतः कारणात्म्यात्? अपि तु नेदमुचितमिति भावः ॥ ३५ ॥
 अथ युग्मेनाह-

लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
कृ[३]त्वाभिषेकं रुधिराम्बुभिर्धनैः स्वक्रोधवाह्निं शमयांबभूव यः ३६

 लब्ध्वेति ॥ यो जामदग्न्यः परशुरामोऽनङ्गविद्विषो हरसकाशाद्धनुर्वेदं लब्ध्वा प्राप्य, अधीत्येति यावत् । अतः समरे युधि महीभुजां राज्ञां संबन्धिभी रुधिराम्बुभिः शोणितज्जलैस्त्रिःसप्तकृत्वस्त्रिगुणसप्तवारम् , एकविंशतिवारमिति यावत् । अभिषेकं स्नानं कृत्वा स्वक्रोधवह्निमात्मीयकोपाग्निं शमयांबभूव, एकविंशतिवारं क्षत्रियान्हत्वा शान्तोऽभूदिति भावः ॥ ३६ ॥

न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति ।
येन त्रिलोकीसु[४]भटेन तेन कुतोऽव[५]काशः सह विग्र[६]हग्रहे ॥ ३७॥

 नेति ॥ क्षत्रियाणाम् । 'क्षत्राद्धः' (पा. ४।१।१३८ ) इति घप्रत्ययः । 'आयनेयी-' (पा. ७।१।२ ) इति तस्येयादेशः । क्षयसंबन्धिनीं कालरात्रिं करोति यः स जामदग्न्यो जमदग्नेरपत्यं पुमान् रामस्त्रिलोक्यां सुभटेन सुतरां योद्ध्रा येन सेनान्या सह समराय समरं कर्तुं न वल्गति न चलति, नैवोद्युक्त इत्यर्थः । तेन सकलराजकुलजिघत्सद्रामविभीषकेण सेनान्या सह सव त्वत्कर्तृके विग्रहग्रहे


  1. दिक्चक्रवालस्थगितस्य; दिक्चक्रवालस्थगतस्य
  2. स्वशरैर्विनिर्ममे येनाहवे तेन कुतः समो भवान्
  3. कृताभिषेकः
  4. तिलकेन
  5. अवकाशी; अवकेशी
  6. विग्रहग्रहः