पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १०-१४]
३१५
तारकस्योत्पातपरम्परावर्णनम्

 सुरारिनाथस्येति ॥ तुमुलैः संकुलैः । 'तुमुलः कलिवृक्षे ना तुमुलं रणसंकुले' इति मेदिनी । सुरारिरेव नाथो राजा तस्य । यद्वा,-सुरारीणां नाथो राजा तस्य । संबन्धिनीनां महाचमूनां स्वनैः शब्दैर्विगाह्यमाना व्याप्यमाना सुरापगा मन्दाकिनी अभ्युच्छ्रितैरभ्युत्पतितैर्वारिजर्वारिजानि कमलानि विद्यन्ते येषु तैः- कमलसहितैरित्यर्थः । 'अर्शआदिभ्य-'(पा.५।२।१२७) इत्यच् । ऊर्मिशतैस्तरङ्गशतैश्च।'भङ्गस्तरङ्ग उर्मिर्वा' इत्यमरः । नाकनिकेतनावलीं स्वर्गवेश्मपङ्किमक्षाल, यन्ममार्ज ॥ १२ ॥

 अथ प्रयाणाभिमुखस्य नाकिनां द्विषः[१] पुरस्तादशुभोपदेशिनी ।
 अगा[२]धदुःखाम्बुधिमध्यमञ्जनं बभूव चोत्पातपरम्परा तव ॥१३॥

 अथेति ॥ अथानन्तरं प्रयाणाभिमुखस्य प्रस्थानसंमुखस्य नाकिनां देवानां द्विषो वैरिणस्तारकस्य पुरस्तादग्रे 'भो तारक ! तव त्वत्कर्मकम् । अगाधोऽतलस्पर्शः । 'अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम्' इति मेदिनी । यो दुःखाम्बु. धिर्दुःखसमुद्रस्तन्मध्ये मज्जनं भविष्यति' इत्येवमशुभोपदेशिन्यशुभवादिन्युत्पातपरम्परा दुःशकुनपङ्किर्बभूव ॥ १३ ॥

 इतः परम् 'आगामि-' इत्यादिभिरेकादशभिरुत्पातपरम्परामेव प्रपञ्चयति-

 [३]गामिदैत्याशनकेलिकाङ्क्षिणी कु[४]पक्षिणां घोरतरा परम्परा ।
 दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा॥१४॥

 तत्र आगामीति ॥ घोरतरातिशयभयानका कुपक्षिणां गृध्रादीनां कपोतादीनां वा परम्परा । आगामि भविष्यद्यदैत्यस्याशनकेलिर्भोजनक्रीडा तत्काङ्क्षतीति तथाभूता। तथा सुरारिवाहिनीस्तारकसेना उपर्युपरि । 'उपर्यध्यवसः सामीप्ये'(पा. ८।१।७) इति द्विर्भावः, तद्योगे द्वितीया । तदुक्तं वामनेन (काव्या.सू. ५।२।८५)--'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । अनिवारितातपा न निवारितधर्मा च सती व्योझ्याकाशे पदं स्थानं दधौ धृतवती । अनेन पद्येन


  1. द्विषः पुरस्तादशुभौघदायिनीं; पताकिनी प्रत्यसुरेश्वरस्य हि.
  2. अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातततिर्विशंसती; मुहुर्महारिष्टपरम्परा ह्यभूत्परापतन्मृत्युमहापताकिनी.
  3. भविष्यदैत्याशमकेलिकामिनी.
  4. द्युपक्षिणाम्