पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
[ सर्गः १५
कुमारसंभवे

कतिवारं युद्धे न जिगाय जयति स्म, अपि त्वनेकवारं जिगायेति काकुः । जयनिषेधस्य काक्काश्रितत्वाजयनिषेध एव ध्वन्यते । सांप्रतं वर्तमानकाले गिरीशपुत्रस्य कुमारस्य बलेन वीर्येण, तदाश्रयेणेत्यर्थः । ध्रुवं निश्चयेन विजेता विजेष्येत इति स तारकः काकुतः काक्काऽहसज्जहास, कदाचिदपि न विजेष्यत इति ध्वन्यते ॥ ४ ॥

 ततः क्रुधा विस्फुरिताधराधरः स तारको दर्पितदोर्बलोद्धतान् ।
 युधे त्रिलोकीजयकेलिलालसः सेनापतीन्सनहनार्थमादिशत् ।।५।।

 तत इति ॥ ततोऽनन्तरं क्रुधा क्रोधेन निमित्तेन विस्फुरित उच्छसितोऽधरो- Sनूर्ध्व ओष्ठो यस्य । प्रसिद्धं चैतद्यत्क्रोधवशादधरविस्फुरणम् । तथाऽधरो हीनः, नीच इति यावत् । 'अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वे च वाच्यवत्' इति मेदिनी। विस्फुरिताधरश्चासावधरश्चेति विशेषणसमासः । तथा त्रिलोक्या जय एव केलिः क्रीडा तस्यां लालसेच्छा यस्य । अनायासेनैव त्रिलोकी जेष्यामीत्यभिमानवानि- त्यर्थः । एवंभूतः स तारकोऽसुरो दर्पिताः संजातदर्पस्तथा दोर्बलेन भुजबलेनो- द्धतान्प्रगल्भान्सेनापतीन्सेनाधिपान् युधे युद्धाय, युद्धं कर्तुमित्यर्थः । संनहनार्थं संनद्वीभवनार्थं चादिशदाजज्ञे । 'युद्धे' इति पाठे युद्धे विषये त्रिलोकीजयके विलास इत्यन्वयितव्यम् ॥ ५ ॥

 महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
 तस्थुर्विनम्रक्षितिपालसंकुले तँदङ्गनद्वारवरप्रकोष्टके ॥६॥

 महेति ॥ उदायुधा उद्धृतान्यायुधानि शस्त्राणि यैरेवंभूता महाचमूनां महतीनां सेनानामधिपाः स्वामिनः सद्यस्त्वरितं सुतरां संनह्य संनद्धा भूत्वा विनम्रा ये क्षितिपाला राजानस्तैः संकुले व्याप्ते तस्य तारकस्य यदङ्गनद्वारं चत्वरप्रवेशद्वारं तस्य वरः श्रेष्ठो यः प्रकोष्ठकोऽन्तरम् , मध्यमिति यावत् । 'प्रकोष्ठो मणिबन्धे स्यात् कूर्परस्यान्तरेऽपि च । भूपकक्षान्तरेऽपि स्यात्' इति मेदिनी। तत्र समन्ततः सर्वतस्तस्थुः, नृपं प्रतीक्षमाणा इति शेषः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः ॥ ६॥

पाठा०-१ अधरच्छदः. २ बलात् ; निजान्. ३ युद्धे. ४ तदङ्गणद्वारि

बहिःप्रकोष्ठके; तदङ्गणद्वारबहिःप्रकोष्ठके,