पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
[ सर्गः १२
कुमारसंभवे

शोभमानैरत एवाहीनामिनाः स्वामिनस्तेषां वासुकिप्रभृतिमहासर्पाणां मूर्धसु शिरःसु यानि रत्नानि मणयस्तेषामंशुभिर्मयूखैर्भासुरं दीप्यमानम् । 'भञ्जभास(पा. ३।२११६१ ) इति घुरच् । उच्चस्तरं महान्तं कपर्दं जटाजूटं दधानं बिभ्रतम् । 'कपर्दोऽस्य जटाजूटः' इत्यमरः । अत एव पुनः किंभूतम् ? इद्धाः प्रवृद्धा धातवो गैरिकादयो यत्र तथाभूतं यत्सुमेरोः स्वर्णर्णाद्रेः शृङ्गं तस्य समत्वं सादृश्यमाप्तं प्राप्तम् ॥ ९॥

 विभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जटाजूटतट भजन्तीम् ।
 गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभॅः ॥१०॥

 विभ्राणमिति ॥ पुनः किंभूतम् ? उत्तुङ्गोन्नतगामिनी । उन्लवनरीतिगामिनीत्यर्थः । तथाभूता तरङ्गमाला कल्लोलपङ्क्तिर्यस्यास्तां जटाजूटस्य कपर्दस्य तटं समीपभागं भजन्तीम् , तत्र स्थितामित्यर्थः । तथा शरदभ्रवच्छरत्कालिकमेघवच्छुम्रॅः विशदैः स्वफेनैस्तस्य हरस्योत्सङ्गं जुषते सेवते ताम् । हराङ्कस्थितामित्यर्थः । गौरीं पार्वतीं हसन्तीमिवोपहास्यं कुर्वतीमिव । सापत्नयप्रयुक्तमनःसंतापं हास्येन स्फुटीकुर्वाणामिवेत्युत्प्रेक्षा । गङ्गां बिभ्राणं दधानम् ॥ १० ॥

 गङ्गातरङ्गप्रतिविम्बितैः स्वॅर्बहूभवन्तं शिरसा सुधांशुम् ।
 चलन्मरीचिप्रचयॅस्तुपारगौरेर्हिमद्योतितमुद्वहन्तम् ।। ११ ।।

 गङ्गेति ॥ पुनः किंभूतम् ? गङ्गातरङ्गेषु जाह्नवीकल्लोलेषु प्रतिविम्बितैः स्वैरात्मभिः । शरीरैरिति यावत् । बहूभवन्तमनेकीभवन्तं सुधांशुं चन्द्रं शिरसा मूर्ध्नोद्वहन्तं दधानम् । अत एव पुनः किंभूतम् ? तुषारवत्तुहिनवद्गौरैः सितैः । 'गौरोऽरुगे सिते पीते' इति विश्वः । चलन्तः प्रसरन्तो ये मरीचिप्रचयाः किरणसंघातास्तैर्हिमद्योतितम् । द्योतते शोभते इति स द्योती, शोभावानित्यर्थः । तस्य भावो द्योतिता । द्युतिरित्यर्थः । हिमवद्धिमसंघातवद्दयोतिता द्युतिर्यस्य तम् । पूर्वं धवलाङ्गमप्यनेकचन्द्रशोभाभिरधिकधवलीभूतमित्यर्थः ॥ ११ ॥

 भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
 युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ॥१२॥

पाठा०–१ कपाल. २ तलम्. ३ तरङ्गैः. ४ तैः. ५ बभ्रूभवन्तम्. ६ तुषारगौरैदिग्द्योतितम्. ७ एधमानम्.

-