पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५०-३]
२५३
तारकासुरत्रस्तसुरेन्द्रप्रमुखैर्हरं प्रति गमनम्

द्वादशः सर्गः ।


 अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा ।
 पुलोमपुत्रीदयितोऽधकारिं पत्रीव तृष्णातुरितः पयोदम् ॥१॥

 अथेति ॥ अथानन्तरं क्रूरस्तीव्रो योऽसुरस्तारकसंज्ञकम्तस्य तत्कर्तृको य उपप्लव उपद्रवः स्वस्थानोच्चाटनादिकस्तेन दुःखितः क्लिष्ट आत्मा यस्य तथाभूता पुलोमपुत्र्याः शच्या दयितः प्रिय इन्द्रोऽशेषैः समस्तैस्त्रिदशैरात्मभृत्यभूतवृन्दारकैः सह तृष्णातुरितस्तृपष्णया तृषया कर्त्र्या आतुरित आतुरीकृतः । 'तत्करोति(ग० २०४ ) इति णिचि कृते 'णाविष्टवत्-' इति टिलोपः । ततः कर्तरि क्तः। पत्री चातकः पयोदमिव । अन्धकारिं हरं प्रपेदे प्राप । अत्र पूर्णोपमालंकारः। सर्गेऽस्मिन्वृत्तमुपजातिः ॥ १॥

 दृप्तारितारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् ।
 अवातताराभिगिरिं गिरीशगौरीपदन्यासविशुद्धमिन्द्रः॥२॥

 दृप्तेति ॥ स इन्द्रः । दृप्तोऽभिमानी योऽरिस्तारकस्तस्माद्यः संत्रासो भयं तेन खिलीकृताद्दुरवगाह्यमानीकृतादम्भोदानां मेधानां विहारो यत्र स चासौ मार्गश्च,आकाशमित्यर्थः । तस्मात् । गिरीशसहिता या गौरी भवानी तस्याः पदे चरणे तयोर्नासो निधानं तेन विशुद्ध पवित्रं गिरिं कैलासमभि संमुखं कथंचित्केनापि प्रकारेण, कष्टेनेत्यर्थः । अवाततारोत्ततार । गिरीशगौरीति गिरीशस्याभ्यर्हितवादहचोऽपि पूर्वनिपात इति वा ॥ २ ॥

 संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
 पिनाकिनोऽथालयमुच्चचाल शुचा पिपासाकुलितो यथाम्भः ॥३॥

 संक्रन्दन इति ॥ अथानन्तरं संक्रन्दन इन्दः । 'संक्रन्दनो दुश्यवनः' इत्यमरः । मातलिना सारथिना दत्त आश्रयीकरणार्थमग्रेकृतो हस्तो यस्मै सः, अवलम्बितमातलिहस्तः सन्नित्यर्थः । मेधात्मनो मेघस्वरूपधारिणः, मेघरूपा-

पाठा०-१ उपद्रव. २ पक्षीव तृष्णाव्यथितः; तृष्णातुरश्चातकवत्. ३ दृप्तासुरत्रास. ४ गिरीशम्.

५ पिनाकिरम्यालयम्. ६ पिपासाकुलवज्जल्लौघम्.

.