पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
[ सर्गः १०
कुमारसंभवे

 अथेन्द्रोऽग्निं सप्तभिः स्तौति-

  प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
  देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥ १७ ॥

 प्रीत इति ॥ भो अग्ने ! त्वं प्रीतः सन् । स्वाहाकारः स्वधाकारो हन्तकार एतैः शब्दैः कृत्वा होतृभिः प्रक्षिप्तेन, हविषेर्नि शेषः । देवानिन्द्रादीन्पितॄन्मनुष्यांश्च स्वयं प्रीणयसे प्रसादयसि । कथमेतान्प्रसादयामीत्याह- यत एक एव त्वं तेषां देवादीनां मुखमसि ॥ १७ ॥

  त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
  भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ॥ १८ ॥

 त्वयीति ॥ होतारो हवींषि त्वयि जुह्वति । अत एव ध्वस्तकल्मषाः स्रस्त- पापाः सन्तः स्वर्गं भुञ्जन्ति । हि यतस्त्वमेक एव स्वर्गप्राप्तौ कारणम् । 'ज्योति- ष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुत्युक्तयागफलस्वर्गप्राप्तौ यागस्य त्वदायत्ततया कारणत्वोक्तेरिति भावः ॥ १८ ॥

  हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
  तपस्विनस्तपःसिद्धिं यान्ति त्वं तपसां प्रभुः॥ १९ ॥

 हवींषीति ॥ भो हुताश ! तपस्विनो मन्त्रपूतानि हवींषि त्वयि जुह्वतः सन्तः । 'नाभ्यस्ताच्छतुः' (पा. ७।१।१८) इति नुम्निषेधः । तपःसिद्धिं यान्ति प्राप्नुवन्ति । यतस्त्वं तपसां प्रभुः ॥ १९ ॥

  निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति ।
  ततोऽन्नानि प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ २० ॥

 निधत्स इति ॥ भो अग्ने ! त्वमर्काय देवान्तःपातिने सूर्याय हुतं हविर्नि- धत्से निधानरूपतया दधासि । अतः सोऽर्कः पर्जन्यः सन्नभिवर्षति । ततो वर्ष- णादन्नान्युत्पद्यन्ते । तेभ्योऽन्नेभ्यः प्रजा जायन्ते । तेन कारणेन जगतः पितासि । पातीति पितेति व्युत्पत्या साधारणरक्षकस्यापि पितृत्वम् , न केवलं जनकस्यैवेति

पाठा०-१ भुञ्जते. २ तपसः. ३ नयसे. ४ प्रजा तेभ्यः,

!