पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३६-४१]
१७३
कैलासवर्णनम्

 पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बरांशः।
 धृतार्धसोमोऽद्भुतभोगिभोगो विभूतिधारी स्व इव प्रपेदे ॥ ३९ ॥

 पिनाकिनेति ॥ पिनाकिनापि हरेणापि कलितः स्वमहत्त्वेनावृतोऽम्बरांश आकाशप्रान्तदशो येन तथोक्तः । द्वितीयपक्षे कलिता वेष्टिता अंबरस्यांशा दिग्रृपा येन, दिगम्बर इत्यर्थः । तथा अर्धो यः सोमश्चन्द्रः सोऽम्याम्तीत्यर्धसोमो हरः स धृतो येन, कैलासवामी हि भगवानिगरीश इति भावः । द्वितीयपले धृतोऽर्धः कलारूपश्चन्द्रो येन । चन्द्रशेखरो हि भावानिगरीश इति भावः । भोगिन्यश्च भोगिनश्च भोगिनः । 'पुमान्स्त्रिया' (पा. १|२|६७) इत्येकशेषः। भोगिनः कामुका इत्यर्थः । तेषां तत्कर्तृको यो भोगः संभोगः सोऽद्भुत आश्चर्यकारी यत्र । द्वितीयपक्षेऽद्भुता भोगिनां सर्पाणां भोगा दहा यत्र, सर्पभूषणो हि भगवानिति भावः । तथा विभूतिं धरतीति विभूतिधारी, संपद्वानित्यर्थः । द्वितीयपक्षे विभूतिं भस्म धरतीति तथा, भस्मोद्धृलनकारी भगवान्गिरीश इति भावः । तथा कैलासनामा स्फटिकानामचलेन्द्रो गिरीन्द्रः, कर्मभूत इत्यर्थः । स्व इवान्मेव प्रपेदे प्राप्तः कर्मणि लिट् । पूर्णोपमालंकारः ॥ ३९ ॥

 विलोक्य यत्र स्फटिकस्य भित्तौ सिद्धाङ्गनाः खं प्रतिबिम्बमारात् ।
 भ्रान्त्या परस्या विमुखीभवन्ति प्रियेषु मानग्रहिला नमत्सु ॥४०॥

 विलोक्येति ॥ यत्र कैलासे स्फटिकस्य भित्तौ । आरात्समीपम् । 'आराद्दर- समीपयोः' इत्यमरः । पतितं स्वं स्वकीयं प्रतिबिम्बं विलोक्य परस्याः सपत्न्या भ्रान्त्या भ्रमेण मानग्रहिला माने प्रणयकलहे ग्रहिला आग्रहवत्यः । तुन्दादेराकृति- गणत्वाश्रयणादिलच् । सिद्धाङ्गनाः प्रियेषु नमत्स्वपि सत्सु विमुखीभवन्ति, परा- ङ्मुख्यो भवन्तीत्यर्थः ॥ ४० ॥

 सुबिम्बितस्य स्फटिकांशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
 गौर्यार्पितस्येव रसेन यत्र कस्तूरिकायाः शकलस्य लीलाम् ॥४१॥

 सुविम्बितस्येति ॥ यत्र स्फटिकाचलेन्द्रे सुबिम्बितस्य प्रतिबिम्बितस्यात

पाठा०-१ मृतभोगिभोगः. २ स्वप्रतिबिम्बम्. ३ परस्याभिमुखीभवन्ति. ४ मनस्सु. ५ कस्तरिकास्थासकला

-