पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-५]
२०५
कपोतरूपेणाग्निप्रवेशनम्

 विशृङ्खलं पक्षतियुग्ममीषद्दधानमान१न्दगतिं मदेन ।
 शुभ्रांशुवर्णं जटिलाग्रपादमितस्ततो २मण्डलकैश्चरन्तम् ॥ ३ ॥

 विशृङ्खलमिति ॥ पुनः कथंभूतम् ? विशृङ्खलं विगतशृङ्खलाकम् । अनेन विशेषणेन कदाचित्कस्यापि बन्धनाभावस्य द्योतनात् स्वेच्छाविहारित्वं ध्वन्यते । 'शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च' इति विश्वः । पक्षत्योः पक्षमूलयोर्युग्मं द्वयम् । 'पक्षात्तिः' (पा. ५|२||२५) इति निप्रत्ययः । तथेषन्मदेन हेतुनानन्दगतिं च दधानम् । तथा शुभ्रांशोश्चन्द्रस्य वर्ण इव वणों यस्य तम् । “विधुः सुधांशुः शुभ्रांशुः' इत्यमरः । तथा जटिलौ जटायुक्तावग्रपादौ यस्य तम् । 'जटिलस्तु जटायुक्तः' इति विश्वः । तथा मण्डलकैर्मण्डलाकारगतिविशेषैरितस्ततश्चरन्तं भ्रम- माणम् , तं कपोतं ददर्शेति संबन्धः । 'मण्डलके' इति पाटे सुरतमण्डप इति व्याख्येयम् । त्रिभिरेतद्विशेषकम् ॥ ३॥

 रतिद्वितीयेन मनोभवेन ह्रदात्सुधायाः प्रविगाह्यमानात् ।
 तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ४

 रतीति ॥ रत्या सपल्या द्वितीयेन, रतिसहायेनेत्यर्थः । मनोभवेन का । प्रविगाह्यमानादवलोड्यमानात्सुधाया हृदान्नवमुत्थमुत्पन्नं फेनस्य चयमिव स्थित तं कपोतं वीक्ष्येन्दुमौलिः शिवः क्षणमभ्यनन्ददस्तौपीत् । कपोतरूपे वस्तुनि धवलिमरूपधर्मेण गम्यमानेन फेनचयरूपवस्तूत्प्रेक्षालंकारः ॥ ४ ॥

 ३तस्याकृति कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्मविहंगमग्निम् ।
 विचिन्तयन् संविविदे स देवो भ्रूभङ्गभीमश्च रुषा बभूव ॥५॥

 तस्येति ॥ अन्तर्भवतीत्यन्तर्भवः, सर्वान्तर्व्यापीत्यर्थः । स देवो हरः। दिव्यां भव्यां कामपि लोकोत्तरां तस्य पारावतस्याकृतिं वीक्ष्य छद्मना कैतवेन विहंगं कपोतस्वरूपधारिणमग्निं विचिन्तयन्वितर्कयन् संविविदे विजज्ञे, निश्चयात्मक- बुधाऽग्निरेवायमिति बुबुध इत्यर्थः । 'समो गम्यृच्छि-' (पा. १।३।२९) इत्यने- नात्मनेपदम् । रुषा ध्रुवोर्भङ्गेन भीमो भयंकरश्च बभूव, असामयिकागमनकारि- स्वादिति भावः ॥ ५॥

पाठा०-१ आनन्दगतम् ; आमन्दगतिम्. २ मण्डलकं. ३ तदाकृतिम्.