पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३२-३८]
१८९
गन्धमादने शिवपार्वत्योर्विहारः

 उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
 दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ ३५ ॥

 उत्तरन्तीति ॥ हे प्रिये ! गाढः पङ्को यत्र तादृशं पल्बलमल्पसरः । 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । विनिकीर्य, स्वाधिवासन विक्षिप्तं कृत्वेत्यर्थः । अतिवाहितोऽतिक्रान्त आतपो धर्मों यैः । तथा दंष्ट्रिण्ः प्रशम्नदंष्ट्रायुक्ताः। वन- वराहाणामारण्यकसूकराणां यूथं पान्ति रक्षन्ति ने वनवराहयूथपाः, महान्तो वराहा इत्यर्थः । दृष्टा भङ्गुरा भङ्गशीला बिसाङ्कुरा मृणालतन्तको येते तथोक्का इव । उत्तरन्ति निःसरन्ति, अर्थात्सरस इत्यर्थः । अत्र बहिदृश्येषु दंष्टाङ्कुरेषु बिसाङ्कुरत्वोप्रेक्षणादुप्रेक्षालंकारः ॥ ३५ ॥

 एष वृक्षशिखरे कृतास्पदो जातरूपरससौरमण्डलम् ।
 हीयमानमहरत्ययातपं पीवरोरु ! पिवतीव बर्हिणः ।। ३६ ॥

 एष इति ॥ हे पीबरोरु ! वृक्षशिखरे कृतमास्पदं स्थितिर्येन, तत्र स्थित इत्यर्थः । एष पुरोवर्ती बर्हिणो मयूरः । 'मयूरो बहिणो बर्ही' इत्यमरः । कर्ता। जातरूपस्य सुवर्णस्य । 'चामीकरं जातरूपम्' इत्यमरः । यो रसो जलं तद्वद्गौरं पीतं मण्डलं बर्हसमूहो यस्य तादृशम् । अहो दिवसम्यात्ययः संन्ध्या तस्या आतपं पिबतीवेत्युप्रेक्षा। यतो हीयमानम् , अन्यथा कथमस्य हानिः स्यादिति भावः ॥३६॥

 पूर्वभागतिमिरप्रवृत्तिभिव्यक्तंपङ्कमिव जातमेकतः ।
 खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः॥३७॥

 पूर्वेति ॥ विवस्वता हृतं शोषितमातपो जलमिव यस्य तादृशं खं व्योम । पूर्व- भागे यास्तिमिरप्रवृत्तयस्तमःप्रसारास्ताभिः कृत्वा । एकत्र एकत्र भागे व्यक्तः पङ्को यत्र तदिव जातं सन् । किंचिच्छेषवदीपज्जलशेषि सर इव भानि। अस्तंगच्छ- दर्काल्पातपे किंचिज्जलशेषोत्प्रेक्षणपूर्वक उपमालंकारः ॥ ३७ ।।

 आविशद्भिरुटजाङ्गणं मृगैर्मॉलसेकसरसैश्च वृक्षकैः ।
 आश्रमाः प्रविशंदग्र्यधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥३८॥

 आविशद्भिरिति ॥ उटजस्य पर्णशालाया अङ्गणम् । 'पर्णशालोटजोऽस्त्रियाम्'

पाठा०-१ मण्डल:. २ लग्नपङ्कम्. ३ उटजाङ्गणे. ४ अग्निधेनवः.