पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
[ सर्गः ७
कुमारसंभवे

 तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः ।
 उमा1तनौ गूढतनोः स्मरस्य 2तच्छङ्किनः पूर्वमिव प्ररोहम्॥७६ ।।

 तस्या इति ॥ अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः, तद्भीतस्येत्यर्थः । अत एवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापि- तम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह ॥ ७६ ॥

 रोमोद्गमः प्रादुरभृदुमायाः स्वि3न्नाङ्गुलिः पुंगवकेतुरासीत् ।
 वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥७७॥

 रोमोद्गम इति ॥ उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान् गौः पुंगवो वृषभः । 'गोरतद्धितलुकि' (पा. ५।४।९२) इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव, समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणि- संस्पर्शकृतत्वमुत्प्रेक्षते। ननु 'कन्या तु प्रथमसंगमे स्विन्नकर चरणा भवति, पुमांस्तु रोमाञ्चितो भवति' इति वात्स्यायनेन विपरीतमुक्तमिति चेत् ,-नैष दोषः; 'एभिर- नयोर्भावं परीक्षेत' इति वाक्यशेष 'एभिः' इति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अत एव रघुवंशेऽन्यथाभि- धानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रधुवंशसंजीविन्यां (७।२२) सुव्यक्तम- वोचम् । सात्त्विकास्तु 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्वर्य- मित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥' इति ॥ ७७ ॥

 प्रयुक्तपाणिग्रहणं यदन्यवधूवरं पुष्यति कान्तिमग्र्याम् ।
 सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य।।७८॥

 प्रयुक्तेति ॥ यद्यस्मात्कारणात्प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तमन्यल्लौकिकं वधूश्च वरश्च वधूवरम् । समाहारे द्वन्द्वैकवद्भावः । तदानीं पाणिग्रहणकाले- ऽनयोरुमाशिवयोः सांनिध्ययोगात्संनिधिभावादग्र्यामुत्तमां कान्तिं शोभां पुष्यति २ तच्छङ्कितः. ३ चित्राङ्गुलिः.

पाठा०-१उमात्मना.