पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
[ सर्गः ५
कुमारसंभवे

  संप्रति गन्तव्यपक्षमाश्रयते-

 इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
 स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥४॥

 इत इति ॥ अथवा, 'इतोऽन्यत्र गमिष्यामि' इति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृष- भध्वजश्च स्वरूपमास्थाय निजरूपमाश्रित्य कृतस्मितः सन् तां पार्वती समाल- लम्बे जग्राह ॥ ८४ ॥

  तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
   र्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
  मार्गाचलव्यतिकराकुलितेव सिन्धुः
   शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५॥

 तमिति ॥ तं देवं वीक्ष्य वेपथुमती कम्पवती सरसामयष्टिः स्विष्चगात्री । महादेवदर्शनेन, देव्याः सात्त्विकभावोदय उक्तः । निक्षेपणाय, अन्यत्र विन्या- सायोद्धृतमुत्क्षिप्तं पदमङ्र्गीमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्या । अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्न- दीव । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्थौ, लजयेति भावः । वसन्ततिलका वृत्तमेतत् ॥ ८५ ॥

  अद्यप्रभृत्यवनताङ्गि! तवास्मि दासः
   क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
  अह्नाय सा नियमजं क्लममुत्ससर्ज
   क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ८६ ।।

 अद्येति ॥ चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्यप्रभृति, अस्मा- दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते। तव तपोभिः क्रीतः । 'दास्र दाने' । दासत भास्मानं ददातीति दासोऽस्मीति वादिनि


पाठा०-१ रय. २ निक्षेप एव. ३ पिधत्ते.