पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
[ सर्गः ५
कुमारसंभवे

 निवर्तयास्मादसदीप्सितान्मनः क्क तद्विधस्त्वं क्क च पुण्यलक्षणा ।
 अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्किया॥७३॥

 निवर्तयेति ॥ अस्सादसदीप्सितादनिष्टमनोरथान्मनो निवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य स तथोक्तः । अमङ्गलशील इत्यर्थः । क ? मह- दन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभाग्यचिह्वा त्वं च क ? अतो न तवायमर्हं इत्यर्थः । तथा हि-साधुजनेन । 'साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् ' इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोर्वैदिकी वेदोक्ता। यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषः, तस्य सत्क्रिया प्रोक्षणाभ्यु- क्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसस्क्रिया न क्रियते, तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ ७३ ॥

 इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानावरलक्ष्यकोपया ।
 विकुञ्चितब्भ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥७४॥

 इतीति ॥ इत्येवंप्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमाने न चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा, सभ्रूभङ्गमित्यर्थः । तिर्यक्साच्याहिते निहिते, अनादरात्तिर्यगैक्षतेत्यर्थः ॥ ७४ ॥

 उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
 अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ७५

 उवाचेति ॥ अथैनं ब्रह्मचारिणमुवाच च। किमिति ? परमार्थतस्तस्वतो हरं न वेल्सि न जानासि नूनम् । कुतः ? यतो मामेवमुक्तया रीत्यास्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित:-' (पा. ३।४।८४) इति रूपसिद्धिः । अज्ञानादेवायं शिवद्वेष- स्तवेत्याशयेनाह-मन्दा मूढाः ! 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । लोक- सामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्योधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद्रूषयन्ति विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ ७५ ॥


पाठा०-१ अपेक्षते. २ हि. ३ भ्रूलतया.