पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

९६ कुमारसंभवे [ सर्गः

योर्निर्वाहः | तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः | 'स्थिताः' इत्यनेन पक्ष्मणां सान्द्रत्वं 'क्षणम्' इत्यनेन स्त्रौग्ध्यं च गम्यते | अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तं तथोक्ताः | एतेनाधरस्य मार्दवं गम्यते | ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः, कुचकाठिन्यादिति भावः | तदनु वलीपूदररेखासु स्खलिताः | निग्न्नौग्नतत्वादिति भावः | इत्थं चिरेण, न तु शीघ्रम् ; प्रतिबन्धबाहुल्यादिति भावः | नाभिं प्रपेदिरे प्रविष्टाः, न तु निर्जग्मुः | एतेन नाभेर्गाम्भीर्यं गम्यते | अन्न प्रतिपदमर्थ- वत्त्वत्परिकरालंकारः || २४ ||

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु |
व्यलोकयन्नुन्मिपितैस्तडिन्मयैर्महातपः साक्ष्य इव स्थिताः क्षपाः २५

 शिलाशयामिति || निरन्तरासु नीरन्ध्रासु | अन्तरे मध्ये वातो यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु | न निकेते गृहे वसतीत्यनिकेतवासिनीम् , अनावृतदेशवासिनीमित्यर्थः | शिलायां शेत इति शिलाशयां शिलातलशायिनीम् | 'अधिकरणे शेतेः' (पा. ३|२|११५) इत्यच्प्रत्ययः | तां पार्वतीं साक्षाद्रष्टा साक्षी | 'साक्षाद्रुष्टरि संज्ञायाम्' (पा.५।२|९१) इतीनिप्रत्ययः| तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विध्युद्रुपैरुन्मिषितैरवलोकनैर्यलोकयग्निव | इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते | साक्ष्यं तु 'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भू- मिरापो हृदयं यमश्च | अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ||' (पञ्च० १|१८२) इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् || २५ ||  एवं वर्षासु विहितं तपःप्रकारमुक्त्वा संप्रति हेमन्ते तपश्चरणप्रकारमाह--

निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा |
परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती || २६ ||

 निनायेति || सा पार्वती || उत्किरन्ति क्षिपन्तीत्युत्किराः | 'इगुपधज्ञा-' (पा. ३|१|१३५) इत्यादिना कः | अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः | 'पौषे तैषसहस्यौ द्वौ' इत्यमरः | उदके वास उदवासः | 'पेषंवासवाहनधिषु च' (पा. ६|३|५८) इत्युदादेशः | उदवासे तत्परा आसक्ता,


पाठा०--१ अत्यर्थहिमोत्तरानिलाः