पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

१२ कुमारसंभवे सर्गः ५

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते |
अशेत सा बाहुलतोपधायिनी निषेदुपी स्थण्डिल एव केवले || १२ ||

 महाहैति || महानहौ मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म क्लिश्यति स्म, पुष्पाधिकसौकुमार्यादिति भावः | सा देवी बाहुलतामुपधत्त उपधानी- करोतीति बाहुलतोपधायिनी सती, केवले संस्तरणरहिते स्थण्डिले भूमावेवाशेत शयितवती | तथा निषेदुप्युपविष्टा च | 'क्कसुश्च' (पा. ३|२|१०७) इति क्कसुः | 'उगितश्च' (पा. ४|१|६) इति ङीप् | भूमावेव शयनादिव्यवहारः, न जातूपरी- त्यर्थः || १२ ||

पुनर्ग्रहीतुं नियमस्थया तया द्वेयेऽपि निंक्षेप इवार्पितं द्वयम् |
लतासु तन्वीषु विलासचेप्टितं विलोलदृप्टं हरिणाङ्गनासु च || १३ ||

 पुनरिति || नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं पुनरानेतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु ? क्वचित् 'द्वयीषु' इति प्रामादिकः पाठः | कुत्र द्वये किं द्वयमर्पितमित्याह--तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं, हरिणाङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च | व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा, न तु वस्तुतो- ऽर्पणमस्तीति भावः || १३ ||

अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् |
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति || १४ ||

 अतन्द्रितेति || सा देवी स्वयमेवातन्द्रिताऽसंजाततन्द्रा सती | तारकादि- त्वादितच्प्रत्ययः | वृक्षकान्स्वल्पवृक्षान् | 'अल्पे' (पा. ५|३|८५) इत्यल्पार्थे कप्रत्ययः | घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिव्यवर्धयत् | गुहः कुमा- रोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् , अग्रजातानामित्यर्थः | येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिप्यति, उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः || १४ ||


पाठा०--१ द्वयीषु. २ निक्षेपम्. ३ दृष्टिम्.