पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५१-५७]
६७
उमाया वसन्तपुष्पाभरणरमणीयत्वम्

 आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
 पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥५४॥

 आवर्जितेति ॥ स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव । तरुणार्कस्य राग इव रागो यस्य तत्, बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छादयन्ती । अत एवं पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव, स्थितेति शेषः ॥ ५४॥

 स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम् ।
 न्यासीकृतां स्थानविदा स्मरेण मौवीं द्वितीयामिव कार्मुकस्य ॥५५।।

 रस्तामिति ॥ स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः, 'कर्मण उका' (पा. ५।१६१०३) इत्युकन्प्रत्ययः । तस्य द्वितीयां मौर्वीमिव स्थिताम् । अत्र हि न्यस्ता मौर्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्रस्तां चलितां कसरदाम बकुलमाला सैव काञ्ची तां पुनःपुनरवलम्बमाना हस्तेन धारयन्ती ॥ ५५ ॥

 सुगन्धिनिश्वासविवृद्धवृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
 प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥ ५६ ॥

 सुगन्धीति ॥ सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । 'बिम्बाधर इति वृत्तौ मध्यपदलोपः स्यात्' (काव्या. सू. ५।२।१४) इति वामनः। तस्यासन्नचरं संनिकृष्टचरं हिरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती ॥ ५६ ॥

 तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
 जितेन्द्रिये शूलिनि पुष्पचापः खेकार्यसिद्धिं पुनराशशंसे ॥५७।।

 तामिति ॥ सर्वावयवेष्वनवद्यामगर्ह्याम् । 'अवधपण्य-' (पा. ३।१।१०१) इति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् , न्यूनतामावहन्तीमित्यर्थः । तां पार्वती वीक्ष्य पुष्पचापः कामो जितेन्द्रिये, दुर्जये-


पाठा०~१ सुजातपुष्प. २ पुष्पकाञ्चीम्. ३ द्वितीयमौर्वीमिव. ४ पुष्पकेतु.

५ खकर्मसिद्धिम्. ६ आशशंस.