पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
द्वितीयः सर्गः।


ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुः- 'साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ।।' इति।तत्किमाग्रहेणेत्याशङ्क्याह-

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन्खल्लु तेजसा ज[१]गन्न महानिच्छति भूतिमन्यतः ॥१८॥

मदेति ॥ मृगाधिपः सिंहो मदसिक्तमुखैः । मदवर्षिभिरित्यर्थः । स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । तैरेव जीवतीत्यर्थः । चौरादिकाद्वृत्तेर्लट् । भौवादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति । तथाहि । तेजसा प्रभावेण। 'तेजो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि' इति वैजयन्ती । जगल्लघयँल्लघूकुर्वन्महां- स्तेजस्व्यन्यतोऽस्मात्पुरुषाद्भूतिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्तवृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्ष्यमाणसामान्यसमर्थन- रूपोऽर्थान्तरन्यासः॥

ननु युद्धात्पाक्षिको लाभः, उपायान्तरैस्तु न तथेत्याशङ्क्याह-

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥१९॥

अभिमानेति ॥ अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य । अतएवगत्वरैर्गमनशीलैरस्थिरैः। 'गत्वरश्च' इति क्वरवन्तो निपातः । असुभिः प्राणैः करणैः । 'पुंसि भूस्यसवः प्राणाः' इत्यमरः । स्थास्नु स्थिरम् ।'ग्लाजिस्थश्च ग्स्नु:' इति ग्स्नुप्रत्ययः । यशश्चिचीपतश्चेतुं संग्रहीतुमिच्छतः। चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः साचिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वच्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गा- दागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एव मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाध्यमित्यर्थः। अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकारा- भिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्त्यलंकारः । तदुक्तं काव्यप्रकाशे- 'परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ॥

नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशङ्कयाह-

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥२०॥

ज्वलितमिति । जनो भस्मनां चयं पुञ्जमास्कन्दति पादादिनाक्रमति । अदाहकत्वादिति भावः । ज्वलितं ज्वलन्तम् । कर्तरि क्तः। 'मतिबुद्धि-' इत्यादिसूत्रे चकाराद्वर्त- मानार्थत्वम् । हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति । दाहकत्वादिति