पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
किरातार्जुनीये

फलितमाह---

तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥१५॥

तदिति ॥ तत्तस्मात् । उपेक्षायां दोषसंभवादित्यर्थः । उन्नतेरभ्युदयस्य प्रतिपक्षमन्तरायं व्यवसायवन्ध्यतामुद्योगशून्यतामवलम्च्यालम् । अवलम्बनेनालमित्यर्थः ।'अलंखल्वो: प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः। तस्य ल्यवादेशः । तथाहि । पराक्रम आश्नयः कारणं यासां तास्तथोक्ताः समृद्धयः संपदो विषादेन सममनुत्साहन सह न निवसन्ति । पौरुषसाध्याः संपदो नानुत्साहसाध्याः। उभयोः सहावस्थानवि- रोधादित्यर्थः । वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः ॥

ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह-

अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृ[१] त्तिना ।
धृतराष्ट्रसुतेन सुत्यजाश्चिरमास्वाद्य नरेन्द्रसंपदः ॥१६॥

अथेति ॥ अथावधिः कालः प्रतीक्ष्यते चेत् ।'अवधिस्त्वषधाने स्यात्सीन्नि काले विलेऽपि च' इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसंपदो राज्यसंपदः । नरेन्द्रेति वा पदच्छेदः। चिरं चतुर्दशवर्षाण्या- स्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥

अथवा तदा दैववशात्स्वयमेव संपदो दास्यति चेत्तथापि तत्कथं रोचयेमहीत्याह-

द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥१७॥

द्विषतेति ॥ अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लट् । हे जननाथ, तवानुजन्मनामनुजानामाविष्कृत- पौरुषैः प्रकटितपराक्रमैर्भुजैः कृतमलम् । अस्सद्भुजैर्न किंचित्साध्यमित्यर्थः । राज्य- दानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजितव्यम्' इति शास्त्रात्क्षात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते 'कृतमिति निवारणनिषेधयोः'इति गणव्याख्याने । भुजैरिति गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-'न केवलं श्रूयमाणैव क्रिया निमित्तं कारकमावस्यापि तु गम्यमानापि' इति ॥


  1. 'भूर्तिना'इति पाठः