पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुष्षष्टितमोऽध्याय ’शुची वो हत्या’ इति प्रक्षाल्य दिवैव नद्या जल ‘धारास्वित्यादाय वस्रणोत्पूप ‘इदमापश्शिवा' इत्यभिमृश्य सर्वगन्धयुतेन तज्जलेन विश्वतश्चक्षुनमस्मुलोमीति कुम्भमापूर्याहताभ्यां दुकूलाभ्यामन्यच्छेतवस्राभ्या वा कुम्भस्य कण्ठमावेष्ट्य अतो देवादिना कूर्चकुशपुष्पगन्धाक्षताश्वत्थपल्लवानि निक्षिप्य ‘इयं जागृति'रित्यभिमृश्य सौवर्णान्यष्टमङ्गलपञ्चायुधानि सुक्युपकमण्डलुजुहूपजुहूछत्रचामराकुलध्वजतु लातोदयुगलाङ्गलादीनि 'वर्णचिन्हानि सन्र्वाणि द्रयङ्गुलमात्राणि चातुर्वण्र्याभिवृद्धयर्थ तत्कुम्भे विष्णुसूतेन प्रक्षिप्य देवग्याभिमुखे धान्यराशौ तत्कुम्भ सन्न्यस्य ध्यानमारभत । ध्यानप्रकारः । 3उदङ्मुखः समासीनो गुरुरात्मसूतं जप्त्वा हृदये प्रणा बीजाक्षरञ्च सन्यस्य कुम्भजले वारुणमण्डल ध्यात्वा तन्मध्ये ‘परम सर्वकारण ब्रह्मामय सुवर्णाभमादिबीज सन्न्यस्य प्रणवैरावेष्टय प्रत्यगात्मवित् ध्यानयुक्तो निर्गुणं निष्कलं सर्वव्यापिनं परमात्मानं हृदये ध्यात्वा तस्मात्तत्कुम्भजले समावाहा सुवर्णवर्ण रक्ताम्यनेत्रपाणिपाद पीताम्बरधर किरीटहारफेयूरप्रलम्बयज्ञोपवीत्वेिन शङ्खचक्रधरं चतुर्भुज श्रीवत्साङ्कः प्रणयात्मके भक्त्या स काल ध्यात्वा सल्पयेत् । वेि-धत्यापन्नस्तस्यावाहन विश्वरमादेकत्र स्मरणमितेि केचित् | सूर्यमण्डलादित्यपरे । देव्यौ स्याता चेत् देवेशेन सह तत्कुम्भे समावाह्य तत्तदूप तथैव च ध्यायेत् । प्रतिष्ठशेिथे ध्यानादि । तरुणालयेऽच्यमानं बिम्बमानीय मूलालये प्रतिष्ठा चेत् देवस्य विशेषपूजा कृत्वा अभिमुखे कुम्भपूजनमेवं कृत्वा तद्भिवम्बाद्देवमावाहयेत् । तदर्चित बिम्बं घुवबेरस्यानुरूप लक्षणयुक्त "दोषहीनञ्चेत् तदेव मूलालये प्रतिष्ठापयेत् । नाननुरूपम् । लक्षणहीनं रूखण्डस्फुटितादिदोपैर्युक्त दारूपलकृतञ्च यदभवति तत त्यक्तवाऽन्यदादाय प्रतिष्ठापयेत । अननुरूपमपि लक्षणयुतं 1. च. चिन्हादे. 2. यातुर्वण्र्यहितार्थ 3. च. उदङ्मु ख 4. वरुणं. 5. पीताम्बर घर. 6. दोपहीन चेदित्यारभ्य नानुरूपमपि लक्षणयुतमित्यन्त. च, कोशे न दृश्यते .