पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

॥ भूमिका ॥


 साहित्यकलायामलंकारनिबन्धनेषु प्राचीनमत्युत्तमं चेदं सवृत्ति काव्यालं- कारसूत्राख्यं वामनीयं निबन्धरत्नम् । पुरा हि सर्वेष्वपि दर्शनेषु स्मृतिपथारोपणसौकर्याय ते ते महर्षयः परे च मेधाविनः प्रायः सूत्रात्मनैव विषयानुपनिवबन्धुरिति स्पष्टमिदं पुरातनचरितपरिशीलिनाम् । अतोऽपि सुकरमस्य वामनीयस्य प्राचीनत्वमवगन्तुम् । वामनात्पूर्वे च भामहप्रभृतयो यद्यप्यलंकारदर्शने निबन्धारः, तथापि ते किल कारिकारूपेणैव कलयामासुर्विषयानिति नात्र वामनेन ते तुलामधिरोढुं प्रभवन्ति । अलंकारदर्शनपरमतत्त्वस्य रसस्य स्वरूपादिविचारपराणि सूत्राणि महर्षिणा भरतेन प्रणीतानीति श्रूयते । परं तु बहुभिर्बहुधा 'व्याख्यायमानम् ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इत्येकं विहाय नान्यत्किंचिदपि संप्रति भरतप्रणीतमुपलभामहे सूत्रम। सांप्रतमधिगम्यमानं बर्थप्रतिपादकं भरतप्रणीततया व्यवह्रियमाणं नाट्यशास्त्रं तु प्रायेण कारिकात्मना क्वचित्क्वचित्सूत्रविलक्षणगद्यरूपेण चोपनिबद्धमेव सर्वतः समुपलभ्यते । पश्यामश्च वयं पूर्वोक्तं सूत्रमस्मिन्नाट्यशास्त्रेऽपि । किं तु नास्माकं निर्णयः, यदित एवेदं सूत्रमुद्धृत्य तैस्तैर्मेधाधनैरन्यथा चान्यथा च व्याख्यायत इति । यत इहैव एकतमपक्षावलम्बनपर्याप्ता ग्रन्थकृतैव प्रदर्शिता कापि विवृतिः । उक्तं हि भरतेन' इति प्रकाशं व्याचक्षाणो हि महेश्वरः 'तदीयग्रन्थान्तरोक्तकारिकाकथने च तस्य प्रकृतग्रन्थकृत्त्वाभावात् ग्रन्थकृतेति नोक्तम्' इति विलिखन्, मानवधर्मसूत्रमनुस्मृत्योरिव भरतसूत्रनाट्यशास्त्रयोः परस्परसंबन्धमभिप्रेतीत्यवगम्यत इति तदिदं मन्यामहे युक्तमभिहितं विमृश्यवादिना । अथवा एतदेव नाट्यशास्त्राभिहितं सूत्रमालंकारिकैरनेकधा व्याख्या-


. दृश्यतां काव्यप्रकाशरसगङ्गाधररादिषु व्याख्याभेदः ।

11