पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अ. २] कामधेनुसहिता ५९ अत्र पूर्वोत्तरयोरर्थयोविरोधात् व्यर्थमिति । उक्तार्थपदमेकार्थम् ॥ ११ ॥ उक्तार्थानि पदानि यस्मिंस्तत् उक्तार्थपदम् एकार्थम् । यथा-~~ 'चिन्तामोहमनङ्गमङ्ग! तनुते विप्रेक्षितं सुभ्रुवः।' अनङ्गः शृङ्गारः । तस्य चिन्तामोहात्मकत्वाञ्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वात् वाक्यमेकार्थमित्युक्तम् । न विशेषश्चेदेकार्थं दुष्टम् ॥ १२ ॥ न गतार्थं दुष्टम् , विशेषश्चेत् प्रतिपाद्यः स्यात् । तं विशेषं प्रतिपादयितुमाह- धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्यै ॥ १३ ॥ रति ‘स्मरचतुराणि' इति । ___ एकार्थं समर्थयितुमाह-- उक्तार्थपदमिति। उक्ताः पदान्तरैः प्रतिपा- दिताः अर्थाः येषां तानि उक्तार्थानि । तथाविधानि पदानि यस्मिन् वाक्ये तत् उक्तार्थपदं वाक्यमेकार्थं नाम दुष्टं भवतीति वाक्यार्थः । चिन्तामोहमिति । कामिनीकटाक्षपातकलुषितान्तःकरणस्य विरहवेदनामसहमानस्य कस्यचित्कामु- कस्येयमुक्तिः । अनङ्गशब्देनात्र विप्रलम्भशृङ्गारो विवक्षितः । तस्य चिन्तामोहाद्युपचितात्मकस्यैव शृङ्गारपदार्थत्वात् तत्कथनेनैव चिन्तामोहयोरवगतत्वाच्चिन्तामोहशब्दौ गतार्थावित्येकार्थौ । नन्वेकार्थलक्षणपरीक्षायामेकार्थत्वं पदस्य प्रतीयते, न तु वाक्यस्य । तत्कथमयं वाक्यदोषः स्यादित्याशङ्क्य छत्रिन्यायेनैकदेशधर्मः समुदाये पर्यवस्यतीत्याशयवानाह--- एकार्थपदत्वादिति । ___ क्वचिदपवादं वक्तुमाह-- न विशेषश्चेदेकार्थं दुष्टामिति । यदि विशेषः प्रतिपाद्यः, तदानीमेकार्थं दुष्टं न भवतीति सूत्रार्थः ।।