पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

ततोऽन्यभेदक्लृप्तिः ॥ ३२ ॥

 ततो दशरूपकादन्येषां भेदानां क्लृप्तिः कल्पनमिति, । दशरूपकस्यैव हीदं सर्वं विलसितम्, यदुत कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयंगममित्युपेक्षितमस्माभिः। तदन्यतो ग्राह्यम् ॥

इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे

तृतीयोऽध्यायः ॥

समाप्तं चेदं शारीरं प्रथममधिकरणम् ॥

विशेषाणां भाषाभेदादिरूपाणाम् ।

 कथाख्यायिकादीनां महाकाव्यभेदानामस्मादेव वस्तुविन्यासकल्पनमिति प्रकारान्तरेणापि श्रेयस्त्वमस्य प्रतिपादयितुमाह- तत इति । इदं सर्वमिति । कथाख्यायिकादिमहाकाव्यस्वरूपम् । विलसितमित्यस्य व्याख्यानं खण्डशः कृतमिति, यत् कथा चाख्यायिका च महाकाव्यमिति व्यपदिश्यते, तदिदं सर्वमिति व्याकुट्य योजनीयम् । यदि कथाख्यायिके महाकाव्ये तर्हि तल्लक्षणं किमिति न प्रदर्शितमिति तत्राह- तल्लक्षणमिति । यदि केनचित्तल्लक्षणमपेक्षितम् , तद्भामहालंकारादौ द्रष्टव्यमित्याह -- तदन्यत इति । नाटकादिलक्षणं तु ग्रन्थविस्तरभयादस्माभिर्न लिखितम् ॥

  इति कृतरचनायामिन्दुवंशोद्वहेन
   त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
  ललितवचसि काव्यालंक्रियाकामधेना-
   वधिकरणमयासीदादिमं पूर्तिमेतत् ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्याया काव्यालंकारकामधेनौ शारीर नाम

प्रथममधिकरणम्