पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. ३.
२१
कामधेनुसहिता।

छन्दोविचितेर्वृत्तसंशयच्छेदः ॥६॥

 काव्याभ्यासावृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचित्संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दःशास्त्रतो विधेय इति ।

कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥ ७ ॥

 कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखिलादिप्रणीतानि कलाशास्त्राणि । तेभ्यः कलातत्त्वस्य संवित् संवेदनम् ।

 वृत्तविद्यायाः प्रयोजन प्रस्तौति- छन्दोविचितेरिति । काव्येति । नानावृत्तात्मकत्वात्काव्यस्य तत्परिशीलनाद्वृत्तस्वरूपप्रतिफलनमस्त्येव ; तथापि मात्रावृत्तादिषु मात्राकल्प्येषु वैतालीयादिषु छन्दःशास्त्रं विना निर्णयो दुष्कर इत्यर्थः । वैतालीयलक्षणं तु वृत्तरत्नकारे, ‘षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः, इति ।

 कला इति ! दिङ्मात्र तु लोकतो विज्ञायते । तत्त्वज्ञानं तु तच्छास्त्रत एव संपद्यते इत्यर्थः । कला नृत्यगीतादयश्चतुःषष्टिः । उपकलाश्चतुःशतम् । कलानामुद्देशः कृतो भामहेन, 'नृत्तं गीतं तथा वाद्यमालेख्यं मणिभूमिकाः । दशनाद्यङ्गरागश्च माल्यगुम्फविचित्रता । वेणुवीणादिकालापपाटवं शेखरक्रिया । नेपथ्यं गन्धयुक्त्तिश्च कर्णपत्रकियाभिधा । विशेषभेद्यक्लप्तिश्च नानाभूषणयोजनम् । इन्द्रजालं कौचिमारं सामुद्रं हस्तलाधवम् । सूचीवानक्रिया सूत्रक्रिया सलिलवाद्यकम् । सूदशास्त्रपरिज्ञानं शारिकाशुकवादनम् । रसवादो वास्तुविद्या तक्षणं मेचिकोत्करः। सजीवनिर्जीवद्यूतशास्त्रसंपाद्यपाटवम् । धोरणा मातृकायन्त्रं मातृकाकाव्यलक्षणम् । आकर्षकक्रीडितं च निमित्तागमवेदनम् । अग्न्यम्बुसेनादिस्तम्भो विषप्रतिविषागमः । पाञ्चालीनृत्तकरणं तण्डुलादिबलिक्रिया । प्रहेलिका दुर्वचकप्रतिमायादियोजनम् । मन्त्रवादपरिज्ञानं विशीर्णाक्षरमुष्टिका । सर्वाभिधानकोशोक्तिः परकायप्रवेशनम् । जयव्यायामचित्राप्तिः पत्रिकाचित्रकर्तनम् । रत्नोत्पत्तिस्थानशास्त्रं दर्पणादिलिपिक्रिया। तिरस्करिण्याद्यावाप्तिः पुष्पशाटकिकागमः । हस्त्यश्वलक्षणज्ञानं तिर्यग्घृदयवेदनम् । परेङ्गितपरिज्ञानं जलयानागमज्ञता । पर-