पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९८ काव्यालंकारसूत्रवृत्ती पृष्ठम् १९० AN तेमेशब्दौ तैर्महीधरादयो त्रिवलीशब्दः दण्डनीतेर्नया . .. दारवशब्दो दीप्तरसत्वं कान्तिः दुर्गन्धिपद दुष्टं पदमसाधु दूरयतीति बहुल दृढभक्तिरिति १२४ देशकालस्वभाव पृष्ठम् १६. न निद्रादुगिति १७१ न पाठधर्माः ।। १६२ नपादादौ वल्वा ३० नपादान्तलघो न पुनरितरे १७७ न पृथगारोहाव ९५ न भ्रान्ता निष्कम्प १८२ न लक्ष्मणः पृथक्त्वात् ४. न वाक्यालंकारार्थम् १८७ न विरुद्धोऽतिशयः १८५ न विशेषश्चेदे ६४ न वृत्तदोषात्पृथ न शणसूत्रवाना ५९ न शास्त्रमद्रव्ये १७९ न सरजसमित्य ११७ नाङ्गुलिसङ्ग इति नानिबद्धं चकारत्येक नापुष्टार्थत्वात् १५१ नार्धे किंचित्समाप्तं १६७ नासंपृक्तत्वात् १६७ नासन्तः संवेद्य १५० नित्या संहितैक ४८ निपातेनाप्यभिहिते १५४ निशम्यनिशमय्य १६३ निष्पन्द इति षत्वं १८२ नेतरे तद्विपर्य .Km धनुर्ज्याध्वनौ धन्वीति व्रीह्यादि धर्मयोरेक १८२ १२२ ८२ न कतकं पङ्कप्र न कर्मधारयो न कृमिकीटा न खरोष्टाष्ट्र न गद्ये समाप्त न गुप्तलक्षित न तद्वाहुल्य न धान्यषष्ठादिषु न धृतधनुषीत्य १४८ १६५ १८६