पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

भावमात्रं ह्यत्र विविक्षितम् । तेन सिद्धमिन्द्रवाहनामिति ।

सदसन्तो मया शब्दा विविच्यैवं निदर्शिताः ।

अनयैव दिशा कार्य शेषाणामप्यवेक्षणम् ॥

इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः॥

समाप्तं चेदं प्रायोगिकं पञ्चममधिकरणम् ॥

शब्द इति । अयमर्थः- पूर्वपदार्थस्येक्षुशरादेरिव नेन्द्रस्याहितत्वं विवक्ष्यते, किं तु इन्द्रस्वामिकं वाहनमिन्द्रवाहनमिति स्वस्वामिसंबन्धो विवक्ष्यते । ततश्च दाक्षिवाहनमितिवदिन्द्रवाहनमिति सिद्धमिति ।

 सदसन्त इति । एवम् उक्तप्रकारेण । साधवश्चासाधवश्च शब्दा विविच्य पृथक्कृत्य निदर्शिता उदाहृताः । अनयैव दिशा अस्मदुक्तेनैव सदसद्विवेकमार्गेण । शेषाणामनुक्तानां सतामसतां च शब्दानाम् । अवेक्षणं पर्यालोचनं कार्यं कर्तव्यमिति भद्रम् ॥

  इत्थं समिद्धगुणसंपदि वामनस्य
   प्रस्थानसीमनि चिरादलसोज्झितायाम् ।
  व्याख्यानपद्धतिरियं व्यवहारहेतो-
   निष्कण्टका निपुणमारचिता कवीनाम् ॥

  न्यायोक्तिवीचिनिचयेन कुतर्कजाल-
   कूलंकषेण गहने गुणरत्नगर्भे ।
  सारस्वतामृतसरस्वति नावमेना-
   मालम्ब्य रन्तुमनसो विचरन्तु धीराः॥

  पदे केचिद्वाक्ये कतिचन परे मान इतरे
   कवित्वेऽलंकारे कतिचन परे नाट्यनिगमे ।
  भजन्ति प्रागल्भ्यं न खलु वयमेतेषु गणिता
   बहूकुर्वन्त्येते बुधसदसि नः किं तु सुधियः॥