पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४०
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 उदाहरणम्-

  प्रियेण संग्रथ्य विपक्षसंनिधा-
   वुपाहितां वक्षसि पीवरस्तने ।
  स्रजं न काचिद्विजहौ जलाविलां
   वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥'

 अर्थान्तरन्यासस्य हेतुरूपत्वात् , हेतोश्चान्वयव्यतिरेकात्मकत्वात् न ततः पृथग्व्यतिरेक इति केचित् ; तन्निरासार्थमाह----

उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ॥ २२ ॥

 उपमेयस्य गुणातिरेकित्वं गुणाधिक्यं यत् अर्थादुपमानाद्, स व्यतिरेकः।

 यथा--

  'सत्यं हरिणशाबाक्ष्याः प्रसन्नसुभगं मुखम् ।
  समानं शशिनः किंतु स कलङ्कविडम्बितः ॥'

कश्चित्तु गम्यमानगुणो व्यतिरेकः ।

 यथा-

  'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं
   हसितममृतं भग्नं स्वादोः पदं रससंपदः ।

णमिति । प्रियेणेति । अत्र विशेषरूपमुपमेयं सामान्येनोपमानेन समर्थ्यते ।

 अर्थान्तरन्यासव्यतिरेकयोर्भेदं दर्शयितुमभेदशङ्कामुन्मीलयति- अर्थान्तरेति । व्याचष्टे-- उपमेयस्येति । गुणशब्दोऽत्र धर्ममात्रवचनः । स च वाच्यो गम्यश्चेति द्विविध । उभयोऽप्युपमानगतस्तदपकर्षहेतुः उपमेयगतस्तदुत्कर्षहेतुश्चेति द्विविधो भवति । यदा उपमानगतस्तेन तदपकर्षहेतुना गुणेनोपमेयस्य गुणातिरेकित्वमर्थाद्भवति । तदा गुणातिरेकित्वमार्थम् । यदा पुनरुपमेयगतस्तदा तेन तदुत्कर्षहेतुना अर्थादुपमानादुपमेयस्य गुणातिरेकित्वं भवति । तदा शाब्दमतिरेकित्वम् । तत्रोपमानगतवाच्यगुणप्रयुक्तं व्यतिरेकमुदाहरति--सत्यमिति । अत्र कलङ्कविडम्बितपदवाच्येनोपमानस्यापकर्षहेतुना