पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३८
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

दीपकम् ।

तत्त्रैविध्यमादिमध्यान्तवाक्यवृत्तिभेदात् ॥ १९ ॥

 तत् त्रिविधं भवति, आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् ।

 यथा--

  'भूष्यन्ते प्रमदवनानि बालपुष्पैः
   कामिन्यो मधुमदमांसलैर्विलासैः ।
  ब्रह्माणः श्रुतिगदितैः क्रियाकलापै
   राजानो विरलितवैरिभिः प्रतापैः॥'

 {{gap}'बाष्पः पथिककान्तानां जलं जलमुचा मुहुः ।

  विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥'


  'गुरुशुश्रूषया विद्या मधुगोष्ठया मनोभवः ।

  उदयेन शशाङ्कस्य पयोधिरभिवर्धते ॥'


  दीपकवन्निदर्शनमपि संक्षिप्तमित्याह--

क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ २० ॥

 क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनात् निदर्शनम् ।


रेषु प्रसङ्गात् संबन्धोऽनुषङ्गः ।

 तद्भेदमाह-तत्त्रैविध्यमिति । भूष्यन्त इत्यत्र आदिदीपकम् । ब्रह्माणः ब्राह्मणाः । बाष्प इत्यत्र मध्यदीपकम् । गलनं बाष्पजलयोः स्यन्द, दण्डयात्रोद्योगे नाशः । गुरुशुश्रूषयेत्यत्र अन्तदीपकम् । एवमेव कारकदीपकमप्यूहनीयम् ।

 निदर्शनं दर्शयितुमाह-- दीपकवदिति । शुद्धया अनन्यसहायया क्रिययैवावृत्तिरहितयेत्यर्थः । स्वस्य तदर्थस्य सा क्रिया अर्थः प्रयोजनं यस्य तत्तदर्थं स्वप्रयोजनकमर्थान्तरमित्यर्थः । तयोः स्वतदर्थयोरन्वयस्य संबन्धस्य ख्यापनं निदर्शनम् । निदर्शनपदार्थं निर्वक्ति-- सलुलितेति । संलुलितः