पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१२९
कामधेनुसहिता।

  अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः
   किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥'

 मुखचन्द्रादीनां तूपमासमासात् न रूपकत्वं युक्तमिति ।

 रूपकाच्छ्लेषस्य भेदं दर्शयितुमाह-

स धर्मेषु तन्त्रप्रयोगे श्लेषः ॥ ७ ॥

 उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्वाध्यारोपः तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः॥

 यथा-

  'आकृष्टामलमण्डलाग्ररुचयः संनद्धवक्षःस्थला:
   सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।


त्वम् , बाहौ मौक्तिकसरत्वं चाध्यारोप्यत इति रूपकम् । इत्थमुपमानोपमेययोर्व्यासेन प्रयोगे रूपकमुदाहृत्य समासेन प्रयोगे तूपमैव न रूपकमित्याह---- मुखेति । मुखचन्द्रादीनां पुरुषव्याघ्रादिसादृश्यादुपमात्वमेव, न रूपकत्वं संभवति, तत्त्वाध्यारोपासंभवादिति भावः । इदमत्रानुसंधेयम्- येषां व्याघ्रादिषु पाठोऽस्ति तेषामुपमैव । ये त्विन्दुप्रभृतयस्तत्र न पठ्यन्ते, ते च व्याघ्रादेराकृतिगणत्वात् तत्र द्रष्टव्याः । तथापि मतान्तरानुरोधेन मुखचन्द्रादिषु क्वचिदुपमा, क्वचिद्रूपकमिति द्वैरूप्यं संभवति । तथाच यत्र 'ज्योत्स्नेव भाति द्युतिराननेन्दोः' इत्यादावुपमायां साधकं प्रामाणमस्ति, तत्र व्याघ्रादिसमासः । यत्र ‘मोहमहाचलदलने भक्तिः कुलिशाग्रकोटिरेव नृणाम्' इत्यादौ रूपके साधकं प्रमाणमस्ति, तत्र मयूरव्यंसकादिसमासः; 'अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः' इति वचनात् ।

 श्लेषं लक्षयितुमाह-- स धर्मेष्विति । सूत्रार्थं विवृणोति-- उपमानेनेति । धर्माणां धर्मिसापेक्षत्वाद्धर्मिणमनुषज्ज्य दर्शयति-उपमानेनोपमेयस्येति । गुणसाम्यत इति शेषः । धर्मस्वरूपमाह-गुणेति । तच्छब्दपरामृश्यं दर्शयति-तत्त्वाध्यारोप इति। अनेकोपकारकारि सकृदुच्चारणं तन्त्रम् । उपमानोपमेययोर्गुणसाम्ये तद्धर्मेषु गुणादिषु तन्त्रेण प्रयोगे सति यत्ताद्रूप्यारोपणम् , स श्लेष

17