पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु; किमुपमादोषकल्पनया? न; उपमायाम् अतिशयस्पष्टत्वात् ।

 कथं तर्हि दोष इत्यत आह-

न विरुद्धोऽतिशयः ॥ २१ ॥

 विरुद्धस्य अतिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः।

 तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत् ।

  इति काव्यालंकारसूत्रवृत्तौ आलंकारिके
  चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥

न्तर्मध्ये स्मितच्छाया उन्निद्रस्यारविन्दस्य मध्ये मुग्धा मनोज्ञा चन्द्रिकेव चकास्ति । अत्रासंभवमवगमयति-चन्द्रिकायामिति । असंभवस्यार्थदोषत्वमपाकर्तुमनुभाषते-नन्विति । उन्निद्रारविन्दतन्मध्यवर्तिचन्द्रिकायोर्विरोधित्वादयमसंभवोऽर्थदोषोऽस्तु ; नोपमादोषत्वं कल्पनीयमित्यर्थः । परिहरति-नेति । विकासिनो मुखस्य स्मितविकासे वर्णनीये तदुपमानभूतया उन्निद्रारविन्दसंबन्धिन्या चन्द्रिकया सादृश्ये सति कस्यचिदतिशयस्याभिमतत्वादित्यर्थः ।

{{gap}}कथं तर्हीति । इष्टश्चेदयमतिशयः, तर्हि गुण एवायम् ; न तु दोष इत्यर्थः । परिहरति-नेति । अतिशयो विरुद्ध इति यतः, अतो दोष एवेत्यर्थः । निर्वृत्तमर्थं सूत्रस्य निगमयति-विरुद्धस्येति । प्रदर्शितानामेषामुपमादोषाणां परित्याग एव फलमित्याह- तानेतानिति

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति

व्याख्यायां काव्यालंकारकामधेनौ आलकारिके

चतुर्थेऽधिकरणे द्वितीयोऽध्यायः॥