पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. १.
१०१
कामधेनुसहिता।

 'सुदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् ।

 अपि हासलवस्तवकस्तव कस्तुलयेन्ननु कामधुरां मधुराम् ॥'

 पादयोरादिमध्यान्तयमकानि यथा--

  'भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिबन् मधु ।
  का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि किम् ॥'

  'अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ।
  बाष्पो वाहीकनारीणां वेगवाही कपोलयोः॥"

चित् तासु रसिकतेत्यर्थः । अत्र प्रियतममित्यक्षरयमकत्वेन पदावृत्त्यसंभवान्नेदमुदाहरणम् ।

{{gap}}सुदृश इति । रसेन रागविशेषेण रेचकितं भ्रमितम् । चकितं भयसंभ्रान्तम् । 'चकितं भयसंभ्रमः' इत्यमरः । मितं स्तोकं स्तिमितं निभृतं सुदृश ईक्षणं भवति त्वयि अस्ति । अपि किंच, हासस्य लवो लेशः । 'लवलेशकणाणवः' इत्यमरः । स्तबक इव हासलवो हासलवस्तबकः । 'उपमितं व्याघ्रादिभिः' इति समासः । वबयोरभेदः । सोऽपि त्वय्यस्तीत्यनुषज्यते । अतः कः पुमान् तव | मधुरां मनोज्ञां कामस्य धूः कामधुरा ताम् । 'ऋक्पूरब्धूःपथामानक्षे' इत्यकारः समासान्तः । ननु तुलयेत् न कोऽपि तुलयेत् , तव कामधुरां परिच्छेत्तुं न शक्नुयादित्यर्थः ।

 अथ पादयोरादिमध्यान्तभागेषु यमकं क्रमेणोदाहरति---पादयोरिति । हे भ्रमर, मधु पिबन्, रत्यै सुखाय, द्रुमपुष्पाण्युद्दिश्य भ्रम संचर । कुन्दकुसुमे का प्रीतिः'। काकुं ध्वनिविकारं दत्त्वा 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । किं विरौषि । 'रु शब्दे' इति धातुः।

 अप्यशक्यमिति । अशक्यम् असह्यम् , दुःखं शकीनां शकाख्यजनपदस्त्रीणाम् अन्तरात्मनि । त्वया दत्तम् । त्वयेति कर्तृपदम् ; तदर्थस्तु प्रकरणानुसारेण द्रष्टव्यः । अपि किंच, वाहीकनारीणां कपोलयोः, वेगवाही वेगेन वहति प्रवहतीति वेगवाही बाष्प. दत्त इत्यनुषज्यते ।